Comments
Loading Comment Form...
Loading Comment Form...
Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aḍḍaṃ karontiyā saṃghādiseso kattha paññatto? Kaṃ ārabbha? Kismiṃ vatthusmiṃ…pe… kenābhatanti?
Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aḍḍaṃ karontiyā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī ussayavādikā vihari, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññattīti? Ekā paññatti. Anupaññatti anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti, padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti? Asādhāraṇapaññatti. Ekatopaññatti, ubhatopaññattīti? Ekatopaññatti. Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti? Tatiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti? Sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti? Saṃghādisesāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Dvīhi samuṭṭhānehi samuṭṭhāti— siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe… kenābhatanti? Paramparābhataṃ—
Upāli dāsako ceva,
soṇako siggavo tathā;
Moggaliputtena pañcamā,
ete jambusirivhaye.
…pe…
Ete nāgā mahāpaññā,
Vinayaññū maggakovidā;
Vinayaṃ dīpe pakāsesuṃ,
_Piṭakaṃ tambapaṇṇiyāti. _
Coriṃ vuṭṭhāpentiyā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī coriṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe… .
Ekāya gāmantaraṃ gacchantiyā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī ekā gāmantaraṃ gacchi, tasmiṃ vatthusmiṃ. Ekā paññatti, tisso anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— paṭhamapārājike…pe… .
Samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osārentiyā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī samaggena saṃghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṃghaṃ anaññāya gaṇassa chandaṃ osāresi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— dhuranikkhepe…pe… .
Avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantiyā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Sundarīnandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato āmisaṃ paṭiggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— paṭhamapārājike…pe… .
“Kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā”ti uyyojentiyā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ arabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī—
“kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā. Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā”ti uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe… .
Kupitāya anattamanāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī kupitā anattamanā evaṃ avaca—
“buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṃghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmī”ti, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— dhuranikkhepe…pe… .
Kismiñcideva adhikaraṇe paccākatāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca—
“chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo”ti, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— dhuranikkhepe…pe… .
Saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjantīnaṃ saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo saṃsaṭṭhā vihariṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— dhuranikkhepe…pe… .
“Saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharitthā”ti uyyojentiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā saṃghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī—
“saṃsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharitthā”ti uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— dhuranikkhepe…pe… .
Dasa saṃghādisesā niṭṭhitā.
Tassuddānaṃ
Ussayacori gāmantaṃ,
ukkhittaṃ khādanena ca;
Kiṃ te kupitā kismiñci,
saṃsaṭṭhā ñāyate dasāti.