Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ sambahulā bhikkhū, kosalesu viharanti himavantapasse araññakuṭikāya uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.
Atha kho jantu devaputto tadahuposathe pannarase yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi—
“Sukhajīvino pure āsuṃ,
bhikkhū gotamasāvakā;
Anicchā piṇḍamesanā,
anicchā sayanāsanaṃ;
Loke aniccataṃ ñatvā,
dukkhassantaṃ akaṃsu te.
Dupposaṃ katvā attānaṃ,
gāme gāmaṇikā viya;
Bhutvā bhutvā nipajjanti,
parāgāresu mucchitā.
Saṃghassa añjaliṃ katvā,
idhekacce vadāmahaṃ;
Apaviddhā anāthā te,
yathā petā tatheva te.
Ye kho pamattā viharanti,
te me sandhāya bhāsitaṃ;
Ye appamattā viharanti,
namo tesaṃ karomahan”ti.