3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Mahantaṃ nāgaṃ abhiruyha,
Sabbasetaṃ gajuttamaṃ;
Vanā vanaṃ anupariyāsi,
Nārīgaṇapurakkhato;
Obhāsento disā sabbā,
Osadhī viya tārakā.
(969--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto attamano,
vaṅgīseneva pucchito;
Pañhaṃ puṭṭho viyākāsi,
yassa kammassidaṃ phalaṃ.
“Ahaṃ manussesu manussabhūto,
Upāsako cakkhumato ahosiṃ;
Pāṇātipātā virato ahosiṃ,
Loke adinnaṃ parivajjayissaṃ.
Amajjapo no ca musā abhāṇiṃ,
Sakena dārena ca tuṭṭho ahosiṃ;
Annañca pānañca pasannacitto,
Sakkacca dānaṃ vipulaṃ adāsiṃ.
(974--)
Tena metādiso vaṇṇo,
…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
Dutiyanāgavimānaṃ ekādasamaṃ.