Comments
Loading Comment Form...
Loading Comment Form...
“Gaṅgā kumudinī santā,
saṅkhavaṇṇā ca kokilā;
Jambu tālaphalaṃ dajjā,
atha nūna tadā siyā.
Yadā kacchapalomānaṃ,
pāvāro tividho siyā;
Hemantikaṃ pāvuraṇaṃ,
atha nūna tadā siyā.
Yadā makasapādānaṃ,
aṭṭālo sukato siyā;
Daḷho ca avikampī ca,
atha nūna tadā siyā.
Yadā sasavisāṇānaṃ,
nisseṇī sukatā siyā;
Saggassārohaṇatthāya,
atha nūna tadā siyā.
Yadā nisseṇimāruyha,
candaṃ khādeyyu mūsikā;
Rāhuñca paripāteyyuṃ,
atha nūna tadā siyā.
Yadā surāghaṭaṃ pitvā,
makkhikā gaṇacāriṇī;
Aṅgāre vāsaṃ kappeyyuṃ,
atha nūna tadā siyā.
Yadā bimboṭṭhasampanno,
gadrabho sumukho siyā;
Kusalo naccagītassa,
atha nūna tadā siyā.
Yadā kākā ulūkā ca,
mantayeyyuṃ rahogatā;
Aññamaññaṃ pihayeyyuṃ,
atha nūna tadā siyā.
Yadā muḷāla pattānaṃ,
chattaṃ thirataraṃ siyā;
Vassassa paṭighātāya,
atha nūna tadā siyā.
Yadā kulako sakuṇo,
pabbataṃ gandhamādanaṃ;
Tuṇḍenādāya gaccheyya,
atha nūna tadā siyā.
Yadā sāmuddikaṃ nāvaṃ,
sayantaṃ savaṭākaraṃ;
Ceṭo ādāya gaccheyya,
atha nūna tadā siyā”ti.
Aṭṭhānajātakaṃ navamaṃ.