Comments
Loading Comment Form...
Loading Comment Form...
Naggā nahāyantī dve āpattiyo āpajjati. Nahāyati, payoge dukkaṭaṃ; nahānapariyosāne āpatti pācittiyassa.
Pamāṇātikkantaṃ udakasāṭikaṃ kārāpentī dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite, āpatti pācittiyassa.
Bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā neva sibbentī na sibbāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.
Pañcāhikaṃ saṅghāṭicāraṃ atikkāmentī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.
Cīvarasaṅkamanīyaṃ dhārentī dve āpattiyo āpajjati. Dhāreti, payoge dukkaṭaṃ; dhārite, āpatti pācittiyassa.
Gaṇassa cīvaralābhaṃ antarāyaṃ karontī dve āpattiyo āpajjati. Karoti, payoge dukkaṭaṃ; kate, āpatti pācittiyassa.
Dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantī dve āpattiyo āpajjati. Paṭibāhati, payoge dukkaṭaṃ; paṭibāhite, āpatti pācittiyassa.
Agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentī dve āpattiyo āpajjati. Deti, payoge dukkaṭaṃ; dinne, āpatti pācittiyassa.
Dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmentī dve āpattiyo āpajjati. Atikkāmeti, payoge dukkaṭaṃ; atikkāmite, āpatti pācittiyassa.
Dhammikaṃ kathinuddhāraṃ paṭibāhantī dve āpattiyo āpajjati. Paṭibāhati, payoge dukkaṭaṃ; paṭibāhite, āpatti pācittiyassa.
Nahānavaggo tatiyo.