Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchanti, vokkammapi therānaṃ bhikkhūnaṃ purato purato gacchanti, therepi bhikkhū anupakhajja nisīdanti, navepi bhikkhū āsanena paṭibāhanti, saṅghāṭimpi ottharitvā antaraghare nisīdanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchissanti, vokkammapi therānaṃ bhikkhūnaṃ purato purato gacchissanti, therepi bhikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā antaraghare nisīdissantī”ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… “saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchanti, vokkammapi therānaṃ bhikkhūnaṃ purato purato gacchanti, therepi bhikkhū anupakhajja nisīdanti, navepi bhikkhū āsanena paṭibāhanti, saṅghāṭimpi ottharitvā antaraghare nisīdantī”ti?
“Saccaṃ, bhagavā”ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“Tena hi, bhikkhave, bhikkhūnaṃ bhattaggavattaṃ paññapessāmi yathā bhikkhūhi bhattagge sammā vattitabbaṃ. Sace ārāme kālo ārocito hoti, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo.
Na vokkamma therānaṃ bhikkhūnaṃ purato purato gantabbaṃ. Suppaṭicchannena antaraghare gantabbaṃ. Susaṃvutena antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhittakāya antaraghare gantabbaṃ. Na ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare gantabbaṃ. Na sīsappacālakaṃ antaraghare gantabbaṃ. Na khambhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ.
Suppaṭicchannena antaraghare nisīditabbaṃ. Susaṃvutena antaraghare nisīditabbaṃ. Okkhittacakkhunā antaraghare nisīditabbaṃ. Na ukkhittakāya antaraghare nisīditabbaṃ na ujjagghikāya antaraghare nisīditabbaṃ, appasaddena antaraghare nisīditabbaṃ. Na kāyappacālakaṃ antaraghare nisīditabbaṃ. Na bāhuppacālakaṃ antaraghare nisīditabbaṃ. Na sīsappacālakaṃ antaraghare nisīditabbaṃ. Na khambhakatena antaraghare nisīditabbaṃ. Na oguṇṭhitena antaraghare nisīditabbaṃ. Na pallatthikāya antaraghare nisīditabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Na saṅghāṭiṃ ottharitvā antaraghare nisīditabbaṃ.
Udake diyyamāne ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ. Nīcaṃ katvā sādhukaṃ appaṭighaṃsantena patto dhovitabbo. Sace udakappaṭiggāhako hoti, nīcaṃ katvā udakappaṭiggahe udakaṃ āsiñcitabbaṃ— mā udakappaṭiggāhako udakena osiñci, mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcīti. Sace udakappaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ— mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcīti.
Odane diyyamāne ubhohi hatthehi pattaṃ paṭiggahetvā odano paṭiggahetabbo, sūpassa okāso kātabbo. Sace hoti sappi vā telaṃ vā uttaribhaṅgaṃ vā, therena vattabbo— ‘sabbesaṃ samakaṃ sampādehī’ti. Sakkaccaṃ piṇḍapāto paṭiggahetabbo. Pattasaññinā piṇḍapāto paṭiggahetabbo. Samasūpako piṇḍapāto paṭiggahetabbo. Samatittiko piṇḍapāto paṭiggahetabbo.
Na tāva therena bhuñjitabbaṃ yāva na sabbesaṃ odano sampatto hoti. Sakkaccaṃ piṇḍapāto bhuñjitabbo. Pattasaññinā piṇḍapāto bhuñjitabbo. Sapadānaṃ piṇḍapāto bhuñjitabbo. Samasūpako piṇḍapāto bhuñjitabbo. Na thūpakato omadditvā piṇḍapāto bhuñjitabbo. Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ upādāya. Na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṃ. Na ujjhānasaññinā paresaṃ patto oloketabbo. Nātimahanto kabaḷo kātabbo. Parimaṇḍalo ālopo kātabbo. Na anāhaṭe kabaḷe mukhadvāraṃ vivaritabbaṃ. Na bhuñjamānena sabbo hattho mukhe pakkhipitabbo. Na sakabaḷena mukhena byāharitabbaṃ. Na piṇḍukkhepakaṃ bhuñjitabbaṃ. Na kabaḷāvacchedakaṃ bhuñjitabbaṃ. Na avagaṇḍakārakaṃ bhuñjitabbaṃ. Na hatthaniddhunakaṃ bhuñjitabbaṃ. Na sitthāvakārakaṃ bhuñjitabbaṃ. Na jivhānicchārakaṃ bhuñjitabbaṃ. Na capucapukārakaṃ bhuñjitabbaṃ. Na surusurukārakaṃ bhuñjitabbaṃ. Na hatthanillehakaṃ bhuñjitabbaṃ. Na pattanillehakaṃ bhuñjitabbaṃ. Na oṭṭhanillehakaṃ bhuñjitabbaṃ.
Na sāmisena hatthena pānīyathālako paṭiggahetabbo. Na tāva therena udakaṃ paṭiggahetabbaṃ yāva na sabbeva bhuttāvino honti. Udake diyyamāne ubhohi hatthehi pattaṃ paṭiggahetvā udakaṃ paṭiggahetabbaṃ. Nīcaṃ katvā sādhukaṃ appaṭighaṃsantena patto dhovitabbo. Sace udakappaṭiggāhako hoti, nīcaṃ katvā udakappaṭiggahe udakaṃ āsiñcitabbaṃ— mā udakappaṭiggāhako udakena osiñci, mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcīti. Sace udakappaṭiggāhako na hoti, nīcaṃ katvā chamāya udakaṃ āsiñcitabbaṃ— mā sāmantā bhikkhū udakena osiñciṃsu, mā saṅghāṭi udakena osiñcīti. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍetabbaṃ.
Nivattantena navakehi bhikkhūhi paṭhamataraṃ nivattitabbaṃ. Pacchā therehi suppaṭicchannena antaraghare gantabbaṃ. Susaṃvutena antaraghare gantabbaṃ. Okkhittacakkhunā antaraghare gantabbaṃ. Na ukkhittakāya antaraghare gantabbaṃ. Na ujjagghikāya antaraghare gantabbaṃ. Appasaddena antaraghare gantabbaṃ. Na kāyappacālakaṃ antaraghare gantabbaṃ. Na bāhuppacālakaṃ antaraghare gantabbaṃ. Na sīsappacālakaṃ antaraghare gantabbaṃ. Na khambhakatena antaraghare gantabbaṃ. Na oguṇṭhitena antaraghare gantabbaṃ. Na ukkuṭikāya antaraghare gantabbaṃ. Idaṃ kho, bhikkhave, bhikkhūnaṃ bhattaggavattaṃ yathā bhikkhūhi bhattagge sammā vattitabban”ti.
Paṭhamabhāṇavāro niṭṭhito.