Comments
Loading Comment Form...
Loading Comment Form...
Tesaṃ sutvāna nigghosaṃ,
bhīto vessantaro ahu;
Pabbataṃ abhiruhitvā,
bhīto senaṃ udikkhati.
“Iṅgha maddi nisāmehi,
nigghoso yādiso vane;
Ājānīyā hasiyanti,
dhajaggāni ca dissare.
Ime nūna araññasmiṃ,
migasaṅghāni luddakā;
Vāgurāhi parikkhippa,
sobbhaṃ pātetvā tāvade;
Vikkosamānā tibbāhi,
hanti nesaṃ varaṃ varaṃ.
Yathā mayaṃ adūsakā,
araññe avaruddhakā;
Amittahatthattaṃ gatā,
passa dubbalaghātakaṃ”.
“Amittā nappasāheyyuṃ,
aggīva udakaṇṇave;
Tadeva tvaṃ vicintehi,
api sotthi ito siyā”.
Tato vessantaro rājā,
orohitvāna pabbatā;
Nisīdi paṇṇasālāyaṃ,
daḷhaṃ katvāna mānasaṃ.
Nivattayitvāna rathaṃ,
vuṭṭhapetvāna seniyo;
Ekaṃ araññe viharantaṃ,
pitā puttaṃ upāgami.
Hatthikkhandhato oruyha,
ekaṃso pañjalīkato;
Parikiṇṇo amaccehi,
puttaṃ siñcitumāgami.
Tatthaddasa kumāraṃ so,
rammarūpaṃ samāhitaṃ;
Nisinnaṃ paṇṇasālāyaṃ,
jhāyantaṃ akutobhayaṃ.
Tañca disvāna āyantaṃ,
pitaraṃ puttagiddhinaṃ;
Vessantaro ca maddī ca,
paccuggantvā avandisuṃ.
Maddī ca sirasā pāde,
sasurassābhivādayi;
“Maddī ahañhi te deva,
pāde vandāmi te suṇhā”;
Te su tattha palisajja,
pāṇinā parimajjatha.
“Kacci vo kusalaṃ putta,
kacci putta anāmayaṃ;
Kacci uñchena yāpetha,
kacci mūlaphalā bahū.
Kacci ḍaṃsā makasā ca,
appameva sarīsapā;
Vane vāḷamigākiṇṇe,
kacci hiṃsā na vijjati”.
“Atthi no jīvikā deva,
sā ca yādisakīdisā;
Kasirā jīvikā homa,
uñchācariyāya jīvitaṃ.
Aniddhinaṃ mahārāja,
dametassaṃva sārathi;
Tyamhā aniddhikā dantā,
asamiddhi dameti no.
Api no kisāni maṃsāni,
pitu mātu adassanā;
Avaruddhānaṃ mahārāja,
araññe jīvasokinaṃ.
Yepi te siviseṭṭhassa,
dāyādāpattamānasā;
Jālī kaṇhājinā cubho,
brāhmaṇassa vasānugā;
Accāyikassa luddassa,
yo ne gāvova sumbhati.
Te rājaputtiyā putte,
yadi jānātha saṃsatha;
Pariyāpuṇātha no khippaṃ,
sappadaṭṭhaṃva māṇavaṃ”.
“Ubho kumārā nikkītā,
jālī kaṇhājinā cubho;
Brāhmaṇassa dhanaṃ datvā,
putta mā bhāyi assasa”.
“Kacci nu tāta kusalaṃ,
kacci tāta anāmayaṃ;
Kacci nu tāta me mātu,
cakkhu na parihāyati”.
“Kusalañceva me putta,
atho putta anāmayaṃ;
Atho ca putta te mātu,
cakkhu na parihāyati”.
“Kacci arogaṃ yoggaṃ te,
kacci vahati vāhanaṃ;
Kacci phīto janapado,
kacci vuṭṭhi na chijjati”.
“Atho arogaṃ yoggaṃ me,
atho vahati vāhanaṃ;
Atho phīto janapado,
atho vuṭṭhi na chijjati”.
Iccevaṃ mantayantānaṃ,
mātā nesaṃ adissatha;
Rājaputtī giridvāre,
pattikā anupāhanā.
Tañca disvāna āyantiṃ,
mātaraṃ puttagiddhiniṃ;
Vessantaro ca maddī ca,
paccuggantvā avandisuṃ.
Maddī ca sirasā pāde,
sassuyā abhivādayi;
“Maddī ahañhi te ayye,
pāde vandāmi te suṇhā”.
Maddiñca puttakā disvā,
dūrato sotthimāgatā;
Kandantā mabhidhāviṃsu,
vacchabālāva mātaraṃ.
Maddī ca puttake disvā,
dūrato sotthimāgate;
Vāruṇīva pavedhentī,
thanadhārābhisiñcatha.
Samāgatānaṃ ñātīnaṃ,
mahāghoso ajāyatha;
Pabbatā samanādiṃsu,
mahī pakampitā ahu.
Vuṭṭhidhāraṃ pavattento,
devo pāvassi tāvade;
Atha vessantaro rājā,
ñātīhi samagacchatha.
Nattāro suṇisā putto,
rājā devī ca ekato;
Yadā samāgatā āsuṃ,
tadāsi lomahaṃsanaṃ.
Pañjalikā tassa yācanti,
rodantā bherave vane;
Vessantarañca maddiñca,
sabbe raṭṭhā samāgatā;
Tvaṃ nosi issaro rājā,
rajjaṃ kāretha no ubho.
Chakhattiyakammaṃ nāma.
“Dhammena rajjaṃ kārentaṃ,
raṭṭhā pabbājayittha maṃ;
Tvañca jānapadā ceva,
negamā ca samāgatā”.
“Dukkaṭañca hi no putta,
bhūnahaccaṃ kataṃ mayā;
Yohaṃ sivīnaṃ vacanā,
pabbājesimadūsakaṃ.
Yena kenaci vaṇṇena,
pitu dukkhaṃ udabbahe;
Mātu bhaginiyā cāpi,
api pāṇehi attano”.
Tato vessantaro rājā,
rajojallaṃ pavāhayi;
Rajojallaṃ pavāhetvā,
saṅkhavaṇṇaṃ adhārayi.
Sīsaṃ nhāto sucivattho,
sabbābharaṇabhūsito;
Paccayaṃ nāgamāruyha,
khaggaṃ bandhi parantapaṃ.
Tato saṭṭhisahassāni,
yodhino cārudassanā;
Sahajātā pakiriṃsu,
nandayantā rathesabhaṃ.
Tato maddimpi nhāpesuṃ,
sivikaññā samāgatā;
“Vessantaro taṃ pāletu,
jālī kaṇhājinā cubho;
Athopi taṃ mahārājā,
sañjayo abhirakkhatu”.
Idañca paccayaṃ laddhā,
pubbe saṅklesamattano;
Ānandiyaṃ ācariṃsu,
ramaṇīye giribbaje.
Idañca paccayaṃ laddhā,
pubbe saṅklesamattano;
Ānandi vittā sumanā,
putte saṅgamma lakkhaṇā.
Idañca paccayaṃ laddhā,
pubbe saṅklesamattano;
Ānandi vittā patītā,
saha puttehi lakkhaṇā.
“Ekabhattā pure āsiṃ,
niccaṃ thaṇḍilasāyinī;
Iti metaṃ vataṃ āsi,
tumhaṃ kāmā hi puttakā.
Taṃ me vataṃ samiddhajja,
tumhe saṅgamma puttakā;
Mātujampi taṃ pāletu,
pitujampi ca puttaka;
Athopi taṃ mahārājā,
sañjayo abhirakkhatu.
Yaṃ kiñcitthi kataṃ puññaṃ,
mayhañceva pitucca te;
Sabbena tena kusalena,
ajaro amaro bhava”.
Kappāsikañca koseyyaṃ,
khomakoṭumbarāni ca;
Sassu suṇhāya pāhesi,
yehi maddī asobhatha.
Tato hemañca kāyūraṃ,
gīveyyaṃ ratanāmayaṃ;
Sassu suṇhāya pāhesi,
yehi maddī asobhatha.
Tato hemañca kāyūraṃ,
aṅgadaṃ maṇimekhalaṃ;
Sassu suṇhāya pāhesi,
yehi maddī asobhatha.
Uṇṇataṃ mukhaphullañca,
nānāratte ca māṇike;
Sassu suṇhāya pāhesi,
yehi maddī asobhatha.
Uggatthanaṃ giṅgamakaṃ,
mekhalaṃ pāṭipādakaṃ;
Sassu suṇhāya pāhesi,
yehi maddī asobhatha.
Suttañca suttavajjañca,
upanijjhāya seyyasi;
Asobhatha rājaputtī,
devakaññāva nandane.
Sīsaṃ nhātā sucivatthā,
sabbālaṅkārabhūsitā;
Asobhatha rājaputtī,
tāvatiṃseva accharā.
Kadalīva vātacchupitā,
jātā cittalatāvane;
Dantāvaraṇasampannā,
rājaputtī asobhatha.
Sakuṇī mānusinīva,
jātā cittapattā patī;
Nigrodhapakkabimboṭṭhī,
rājaputtī asobhatha.
Tassā ca nāgamānesuṃ,
nātibaddhaṃva kuñjaraṃ;
Sattikkhamaṃ sarakkhamaṃ,
īsādantaṃ urūḷhavaṃ.
Sā maddī nāgamāruhi,
nātivaddhaṃva kuñjaraṃ;
Sattikkhamaṃ sarakkhamaṃ,
īsādantaṃ urūḷhavaṃ.
Sabbamhi taṃaraññamhi,
yāvantettha migā ahuṃ;
Vessantarassa tejena,
naññamaññaṃ viheṭhayuṃ.
Sabbamhi taṃaraññamhi,
yāvantettha dijā ahuṃ;
Vessantarassa tejena,
naññamaññaṃ viheṭhayuṃ.
Sabbamhi taṃaraññamhi,
yāvantettha migā ahuṃ;
Ekajjhaṃ sannipātiṃsu,
vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
Sabbamhi taṃaraññamhi,
yāvantettha dijā ahuṃ;
Ekajjhaṃ sannipātiṃsu,
vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
Sabbamhi taṃaraññamhi,
yāvantettha migā ahuṃ;
Nāssu mañjū nikūjiṃsu,
vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
Sabbamhi taṃaraññamhi,
yāvantettha dijā ahuṃ;
Nāssu mañjū nikūjiṃsu,
vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
Paṭiyatto rājamaggo,
vicitto pupphasanthato;
Vasi vessantaro yattha,
yāvatāva jetuttarā.
Tato saṭṭhisahassāni,
yodhino cārudassanā;
Samantā parikiriṃsu,
vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
Orodhā ca kumārā ca,
vesiyānā ca brāhmaṇā;
Samantā parikiriṃsu,
vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Samantā parikiriṃsu,
vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
Samāgatā jānapadā,
negamā ca samāgatā;
Samantā parikiriṃsu,
vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
Karoṭiyā cammadharā,
illīhatthā suvammino;
Purato paṭipajjiṃsu,
vessantare payātamhi;
Sivīnaṃ raṭṭhavaḍḍhane.
Te pāvisuṃ puraṃ rammaṃ,
mahāpākāratoraṇaṃ;
Upetaṃ annapānehi,
naccagītehi cūbhayaṃ.
Vittā jānapadā āsuṃ,
negamā ca samāgatā;
Anuppatte kumāramhi,
sivīnaṃ raṭṭhavaḍḍhane.
Celukkhepo avattittha,
āgate dhanadāyake;
Nandiṃ pavesi nagare,
bandhanā mokkho aghosatha.
Jātarūpamayaṃ vassaṃ,
devo pāvassi tāvade;
Vessantare paviṭṭhamhi,
sivīnaṃ raṭṭhavaḍḍhane.
Tato vessantaro rājā,
Dānaṃ datvāna khattiyo;
Kāyassa bhedā sappañño,
_Saggaṃ so upapajjathāti. _
Vessantarajātakaṃ dasamaṃ.
Mahānipātaṃ niṭṭhitaṃ.
Jātakapāḷi niṭṭhitā.