Comments
Loading Comment Form...
Loading Comment Form...
“Ambāhamaddaṃ vanamantarasmiṃ,
Nīlobhāsaṃ phalitaṃ saṃvirūḷhaṃ;
Tamaddasaṃ phalahetu vibhaggaṃ,
Taṃ disvā bhikkhācariyaṃ carāmi.
Selaṃ sumaṭṭhaṃ naravīraniṭṭhitaṃ,
Nārī yugaṃ dhārayi appasaddaṃ;
Dutiyañca āgamma ahosi saddo,
Taṃ disvā bhikkhācariyaṃ carāmi.
Dijā dijaṃ kuṇapamāharantaṃ,
Ekaṃ samānaṃ bahukā samecca;
Āhārahetū paripātayiṃsu,
Taṃ disvā bhikkhācariyaṃ carāmi.
Usabhāhamaddaṃ yūthassa majjhe,
Calakkakuṃ vaṇṇabalūpapannaṃ;
Tamaddasaṃ kāmahetu vitunnaṃ,
Taṃ disvā bhikkhācariyaṃ carāmi”.
“Karaṇḍako kaliṅgānaṃ,
gandhārānañca naggaji;
Nimirājā videhānaṃ,
pañcālānañca dummukho;
Ete raṭṭhāni hitvāna,
pabbajiṃsu akiñcanā.
Sabbepime devasamā samāgatā,
Aggī yathā pajjalito tathevime;
Ahampi eko carissāmi bhaggavi,
Hitvāna kāmāni yathodhikāni”.
“Ayameva kālo na hi añño atthi,
Anusāsitā me na bhaveyya pacchā;
Ahampi ekā carissāmi bhaggava,
Sakuṇīva muttā purisassa hatthā”.
“Āmaṃ pakkañca jānanti,
atho loṇaṃ aloṇakaṃ;
Tamahaṃ disvāna pabbajiṃ,
careva tvaṃ carāmahan”ti.
Kumbhakārajātakaṃ tatiyaṃ.