Comments
Loading Comment Form...
Loading Comment Form...
“Yo ve garūnaṃ vacanaññu dhīro,
Vase ca tamhi janayetha pemaṃ;
So bhattimā nāma ca hoti paṇḍito,
Ñatvā ca dhammesu visesi assa.
Yaṃ āpadā uppatitā uḷārā,
Nakkhambhayante paṭisaṅkhayantaṃ;
So thāmavā nāma ca hoti paṇḍito,
Ñatvā ca dhammesu visesi assa.
Yo ve samuddova ṭhito anejo,
Gambhīrapañño nipuṇatthadassī;
Asaṃhāriyo nāma ca hoti paṇḍito,
Ñatvā ca dhammesu visesi assa.
Bahussuto dhammadharo ca hoti,
Dhammassa hoti anudhammacārī;
So tādiso nāma ca hoti paṇḍito,
Ñatvā ca dhammesu visesi assa.
Atthañca yo jānāti bhāsitassa,
Atthañca ñatvāna tathā karoti;
Atthantaro nāma sa hoti paṇḍito,
Ñatvā ca dhammesu visesi assā”ti.
… Kosiyo thero… .
Pañcakanipāto niṭṭhito.
Tatruddānaṃ
Rājadatto subhūto ca,
girimānandasumanā;
Vaḍḍho ca kassapo thero,
gayākassapavakkalī.
Vijito yasadatto ca,
soṇo kosiyasavhayo;
Saṭṭhi ca pañca gāthāyo,
therā ca ettha dvādasāti.