Comments
Loading Comment Form...
Loading Comment Form...
“Yasokaro puññakarohamasmi,
Sadātthuto samaṇabrāhmaṇānaṃ;
Maggāraho devamanussapūjito,
Dhammo ahaṃ dehi adhamma maggaṃ”.
“Adhammayānaṃ daḷhamāruhitvā,
Asantasanto balavāhamasmi;
Sa kissa hetumhi tavajja dajjaṃ,
Maggaṃ ahaṃ dhamma adinnapubbaṃ”.
“Dhammo have pāturahosi pubbe,
Pacchā adhammo udapādi loke;
Jeṭṭho ca seṭṭho ca sanantano ca,
Uyyāhi jeṭṭhassa kaniṭṭha maggā”.
“Na yācanāya napi pātirūpā,
Na arahatā tehaṃ dadeyyaṃ maggaṃ;
Yuddhañca no hotu ubhinnamajja,
Yuddhamhi yo jessati tassa maggo”.
“Sabbā disā anuvisaṭohamasmi,
Mahabbalo amitayaso atulyo;
Guṇehi sabbehi upetarūpo,
Dhammo adhamma tvaṃ kathaṃ vijessasi.
Lohena ve haññati jātarūpaṃ,
Na jātarūpena hananti lohaṃ;
Sace adhammo hañchati dhammamajja,
Ayo suvaṇṇaṃ viya dassaneyyaṃ.
Sace tuvaṃ yuddhabalo adhamma,
Na tuyha vuḍḍhā ca garū ca atthi;
Maggañca te dammi piyāppiyena,
Vācāduruttānipi te khamāmi”.
“Idañca sutvā vacanaṃ adhammo,
Avaṃsiro patito uddhapādo;
‘Yuddhatthiko ce na labhāmi yuddhaṃ’,
Ettāvatā hoti hato adhammo.
Khantībalo yuddhabalaṃ vijetvā,
Hantvā adhammaṃ nihanitva bhūmyā;
Pāyāsi vitto abhiruyha sandanaṃ,
Maggeneva atibalo saccanikkamo.
Mātā pitā samaṇabrāhmaṇā ca,
Asammānitā yassa sake agāre;
Idheva nikkhippa sarīradehaṃ,
Kāyassa bhedā nirayaṃ vajanti te;
Yathā adhammo patito avaṃsiro.
Mātā pitā samaṇabrāhmaṇā ca,
Susammānitā yassa sake agāre;
Idheva nikkhippa sarīradehaṃ,
Kāyassa bhedā sugatiṃ vajanti te;
Yathāpi dhammo abhiruyha sandanan”ti.
Dhammadevaputtajātakaṃ tatiyaṃ.