Comments
Loading Comment Form...
Loading Comment Form...
» Yassa cakkhāyatanaṃ na nirujjhati tassa sotāyatanaṃ na nirujjhatīti?
Acakkhukānaṃ sasotakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ sotāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ acakkhukānaṃ asotakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca na nirujjhati sotāyatanañca na nirujjhati.
« Yassa vā pana sotāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti?
Asotakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ sotāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ asotakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ sotāyatanañca na nirujjhati cakkhāyatanañca na nirujjhati.
» Yassa cakkhāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti?
Acakkhukānaṃ saghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ ghānāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ acakkhukānaṃ aghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca na nirujjhati ghānāyatanañca na nirujjhati.
« Yassa vā pana ghānāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti?
Aghānakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ cakkhāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ aghānakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhati cakkhāyatanañca na nirujjhati.
» Yassa cakkhāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti?
Acakkhukānaṃ sarūpakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca na nirujjhati rūpāyatanañca na nirujjhati.
« Yassa vā pana rūpāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti? Āmantā.
» Yassa cakkhāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti?
Acakkhukānaṃ sacittakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ manāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca na nirujjhati manāyatanañca na nirujjhati.
« Yassa vā pana manāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti? Āmantā.
» Yassa cakkhāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti?
Acakkhukānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca na nirujjhati dhammāyatanañca na nirujjhati.
« Yassa vā pana dhammāyatanaṃ na nirujjhati tassa cakkhāyatanaṃ na nirujjhatīti? Āmantā. (Cakkhāyatanamūlakaṃ.)
» Yassa ghānāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti?
Aghānakānaṃ sarūpakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhati rūpāyatanañca na nirujjhati.
« Yassa vā pana rūpāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti? Āmantā.
» Yassa ghānāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti?
Aghānakānaṃ sacittakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ manāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ ghānāyatanañca na nirujjhati manāyatanañca na nirujjhati.
« Yassa vā pana manāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti? Āmantā.
» Yassa ghānāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti?
Aghānakānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ ghānāyatanañca na nirujjhati dhammāyatanañca na nirujjhati.
« Yassa vā pana dhammāyatanaṃ na nirujjhati tassa ghānāyatanaṃ na nirujjhatīti? Āmantā. (Ghānāyatanamūlakaṃ.)
» Yassa rūpāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti?
Arūpakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ na nirujjhati, no ca tesaṃ manāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ rūpāyatanañca na nirujjhati manāyatanañca na nirujjhati.
« Yassa vā pana manāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti?
Acittakānaṃ cavantānaṃ tesaṃ manāyatanaṃ na nirujjhati, no ca tesaṃ rūpāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ manāyatanañca na nirujjhati rūpāyatanañca na nirujjhati.
» Yassa rūpāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti?
Arūpakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ rūpāyatanañca na nirujjhati dhammāyatanañca na nirujjhati.
« Yassa vā pana dhammāyatanaṃ na nirujjhati tassa rūpāyatanaṃ na nirujjhatīti? Āmantā. (Rūpāyatanamūlakaṃ.)
» Yassa manāyatanaṃ na nirujjhati tassa dhammāyatanaṃ na nirujjhatīti?
Acittakānaṃ cavantānaṃ tesaṃ manāyatanaṃ na nirujjhati, no ca tesaṃ dhammāyatanaṃ na nirujjhati. Sabbesaṃ upapajjantānaṃ tesaṃ manāyatanañca na nirujjhati dhammāyatanañca na nirujjhati.
« Yassa vā pana dhammāyatanaṃ na nirujjhati tassa manāyatanaṃ na nirujjhatīti? Āmantā.