2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘satapattassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, satapatto ravitvā paresaṃ khemaṃ vā bhayaṃ vā ācikkhati; evameva kho, mahārāja, yoginā yogāvacarena paresaṃ dhammaṃ desayamānena vinipātaṃ bhayato dassayitabbaṃ, nibbānaṃ khemato dassayitabbaṃ. Idaṃ, mahārāja, satapattassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena piṇḍolabhāradvājena—
‘Niraye bhayasantāsaṃ,
nibbāne vipulaṃ sukhaṃ;
Ubhayānetānatthāni,
dassetabbāni yoginā’”ti.
Satapattaṅgapañho chaṭṭho.