Comments
Loading Comment Form...
Loading Comment Form...
“Yātaṃ me hatthigīvāya,
sukhumā vatthā padhāritā;
Sālīnaṃ odano bhutto,
sucimaṃsūpasecano.
Sojja bhaddo sātatiko,
uñchāpattāgate rato;
Jhāyati anupādāno,
putto godhāya bhaddiyo.
Paṃsukūlī sātatiko,
uñchāpattāgate rato;
Jhāyati anupādāno,
putto godhāya bhaddiyo.
Piṇḍapātī sātatiko,
…pe…
Tecīvarī sātatiko,
…pe…
Sapadānacārī sātatiko,
…pe…
Ekāsanī sātatiko,
…pe…
Pattapiṇḍī sātatiko,
…pe…
Khalupacchābhattī sātatiko,
…pe…
Āraññiko sātatiko,
…pe…
Rukkhamūliko sātatiko,
…pe…
Abbhokāsī sātatiko,
…pe…
Sosāniko sātatiko,
…pe…
Yathāsanthatiko sātatiko,
…pe…
Nesajjiko sātatiko,
…pe…
Appiccho sātatiko,
…pe…
Santuṭṭho sātatiko,
…pe…
Pavivitto sātatiko,
…pe…
Asaṃsaṭṭho sātatiko,
…pe…
Āraddhavīriyo sātatiko,
…pe…
Hitvā satapalaṃ kaṃsaṃ,
sovaṇṇaṃ satarājikaṃ;
Aggahiṃ mattikāpattaṃ,
idaṃ dutiyābhisecanaṃ.
Ucce maṇḍalipākāre,
daḷhamaṭṭālakoṭṭhake;
Rakkhito khaggahatthehi,
uttasaṃ vihariṃ pure.
Sojja bhaddo anutrāsī,
pahīnabhayabheravo;
Jhāyati vanamoggayha,
putto godhāya bhaddiyo.
Sīlakkhandhe patiṭṭhāya,
satiṃ paññañca bhāvayaṃ;
Pāpuṇiṃ anupubbena,
sabbasaṃyojanakkhayan”ti.
… Bhaddiyo kāḷigodhāya putto thero… .