Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Yāni kānici, bhikkhave, opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ. Mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṃ pabhā sabbā tā candiyā pabhāya kalaṃ nāgghanti soḷasiṃ, candapabhāyeva tā adhiggahetvā bhāsate ca tapate ca virocati ca; evamevaṃ kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
Seyyathāpi, bhikkhave, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca; evamevaṃ kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
Seyyathāpi, bhikkhave, rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocati ca; evamevaṃ kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati cā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Yo ca mettaṃ bhāvayati,
appamāṇaṃ paṭissato;
Tanū saṃyojanā honti,
passato upadhikkhayaṃ.
Ekampi ce pāṇamaduṭṭhacitto,
Mettāyati kusalo tena hoti;
Sabbe ca pāṇe manasānukampaṃ,
Pahūtamariyo pakaroti puññaṃ.
Ye sattasaṇḍaṃ pathaviṃ vijitvā,
Rājisayo yajamānānupariyagā;
Assamedhaṃ purisamedhaṃ,
Sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.
Mettassa cittassa subhāvitassa,
Kalampi te nānubhavanti soḷasiṃ;
Candappabhā tāragaṇāva sabbe.
Yo na hanti na ghāteti,
na jināti na jāpaye;
Mettaṃso sabbabhūtesu,
veraṃ tassa na kenacī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Sattamaṃ.
Tatiyo vaggo.
Tassuddānaṃ
Cittaṃ mettaṃ ubho atthe,
puñjaṃ vepullapabbataṃ;
Sampajānamusāvādo,
dānañca mettabhāvanā.
Sattimāni ca suttāni,
purimāni ca vīsati;
Ekadhammesu suttantā,
sattavīsatisaṅgahāti.
Ekakanipāto niṭṭhito.