Comments
Loading Comment Form...
Loading Comment Form...
Tisso paṭisambhidā— atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti—
“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.
Tisso paṭisambhidā— atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ…pe… ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ…pe… jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ…pe… kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, sukhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, sukhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti—
“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.
Tisso paṭisambhidā— atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti—
“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.
Tisso paṭisambhidā— atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti—
“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.
Tisso paṭisambhidā— atthapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.
Katame dhammā abyākatā? Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā…pe… dhammārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā. Ime dhammā abyākatā. Imesu dhammesu ñāṇaṃ atthapaṭisambhidā. Yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā. Yena ñāṇena tāni ñāṇāni jānāti—
“imāni ñāṇāni idamatthajotakānī”ti, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā.