Comments
Loading Comment Form...
Loading Comment Form...
“Idaṃ te raṭṭhaṃ sadhanaṃ sayoggaṃ,
Sakāyuraṃ sabbakāmūpapannaṃ;
Idaṃ te rajjaṃ anusāsa amma,
Gacchāmahaṃ yattha piyā pabhāvatī”.
“Anujjubhūtena haraṃ mahantaṃ,
Divā ca ratto ca nisīthakāle;
Paṭigaccha tvaṃ khippaṃ kusāvatiṃ kusa,
Nicchāmi dubbaṇṇamahaṃ vasantaṃ”.
“Nāhaṃ gamissāmi ito kusāvatiṃ,
Pabhāvatī vaṇṇapalobhito tava;
Ramāmi maddassa niketaramme,
Hitvāna raṭṭhaṃ tava dassane rato.
Pabhāvatī vaṇṇapalobhito tava,
Sammūḷharūpo vicarāmi mediniṃ;
Disaṃ na jānāmi kutomhi āgato,
Tayamhi matto migamandalocane.
Suvaṇṇacīravasane,
jātarūpasumekhale;
Sussoṇi tava kāmā hi,
nāhaṃ rajjena matthiko”.
“Abbhūti tassa bho hoti,
yo anicchantamicchati;
Akāmaṃ rāja kāmesi,
akantaṃ kantumicchasi”.
“Akāmaṃ vā sakāmaṃ vā,
yo naro labhate piyaṃ;
Lābhamettha pasaṃsāma,
alābho tattha pāpako”.
“Pāsāṇasāraṃ khaṇasi,
kaṇikārassa dārunā;
Vātaṃ jālena bādhesi,
yo anicchantamicchasi”.
“Pāsāṇo nūna te hadaye,
ohito mudulakkhaṇe;
Yo te sātaṃ na vindāmi,
tirojanapadāgato.
Yadā maṃ bhakuṭiṃ katvā,
rājaputtī udikkhati;
Āḷāriko tadā homi,
rañño maddassantepure.
Yadā umhayamānā maṃ,
rājaputtī udikkhati;
Nāḷāriko tadā homi,
rājā homi tadā kuso”.
“Sace hi vacanaṃ saccaṃ,
nemittānaṃ bhavissati;
Neva me tvaṃ patī assa,
kāmaṃ chindantu sattadhā”.
“Sace hi vacanaṃ saccaṃ,
aññesaṃ yadi vā mamaṃ;
Neva tuyhaṃ patī atthi,
añño sīhassarā kusā”.
“Nekkhaṃ gīvaṃ te kāressaṃ,
patvā khujje kusāvatiṃ;
Sace maṃ nāganāsūrū,
olokeyya pabhāvatī.
Nekkhaṃ gīvaṃ te kāressaṃ,
patvā khujje kusāvatiṃ;
Sace maṃ nāganāsūrū,
ālapeyya pabhāvatī.
Nekkhaṃ gīvaṃ te kāressaṃ,
patvā khujje kusāvatiṃ;
Sace maṃ nāganāsūrū,
umhāyeyya pabhāvatī.
Nekkhaṃ gīvaṃ te kāressaṃ,
patvā khujje kusāvatiṃ;
Sace maṃ nāganāsūrū,
pamhāyeyya pabhāvatī.
Nekkhaṃ gīvaṃ te kāressaṃ,
patvā khujje kusāvatiṃ;
Sace maṃ nāganāsūrū,
pāṇīhi upasamphuse”.
“Na hi nūnāyaṃ rājaputtī,
kuse sātampi vindati;
Āḷārike bhate pose,
vetanena anatthike”.
“Na hi nūnāyaṃ sā khujjā,
labhati jivhāya chedanaṃ;
Sunisitena satthena,
evaṃ dubbhāsitaṃ bhaṇaṃ”.
“Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Mahāyasoti katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Mahaddhanoti katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Mahabbaloti katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Mahāraṭṭhoti katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Mahārājāti katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Sīhassaroti katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Vaggussaroti katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Bindussaroti katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Mañjussaroti katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Madhussaroti katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Satasippoti katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Khattiyotipi katvāna,
karassu rucire piyaṃ.
Mā naṃ rūpena pāmesi,
ārohena pabhāvati;
Kusarājāti katvāna,
karassu rucire piyaṃ”.
“Ete nāgā upatthaddhā,
sabbe tiṭṭhanti vammitā;
Purā maddanti pākāraṃ,
ānentetaṃ pabhāvatiṃ”.
“Satta bile karitvāna,
ahametaṃ pabhāvatiṃ;
Khattiyānaṃ padassāmi,
ye maṃ hantuṃ idhāgatā”.
“Avuṭṭhahi rājaputtī,
sāmā koseyyavāsinī;
Assupuṇṇehi nettehi,
dāsīgaṇapurakkhatā”.
“Taṃ nūna kakkūpanisevitaṃ mukhaṃ,
Ādāsadantātharupaccavekkhitaṃ;
Subhaṃ sunettaṃ virajaṃ anaṅgaṇaṃ,
Chuddhaṃ vane ṭhassati khattiyehi.
Te nūna me asite vellitagge,
Kese mudū candanasāralitte;
Samākule sīvathikāya majjhe,
Pādehi gijjhā parikaḍḍhissanti.
Tā nūna me tambanakhā sulomā,
Bāhā mudū candanasāralittā;
Chinnā vane ujjhitā khattiyehi,
Gayha dhaṅko gacchati yenakāmaṃ.
Te nūna tālūpanibhe alambe,
Nisevite kāsikacandanena;
Thanesu me lambissati siṅgālo,
Mātūva putto taruṇo tanūjo.
Taṃ nūna soṇiṃ puthulaṃ sukoṭṭitaṃ,
Nisevitaṃ kañcanamekhalāhi;
Chinnaṃ vane khattiyehī avatthaṃ,
Siṅgālasaṅghā parikaḍḍhissanti.
Soṇā dhaṅkā siṅgālā ca,
ye caññe santi dāṭhino;
Ajarā nūna hessanti,
bhakkhayitvā pabhāvatiṃ.
Sace maṃsāni hariṃsu,
khattiyā dūragāmino;
Aṭṭhīni amma yācitvā,
anupathe dahātha naṃ.
Khettāni amma kāretvā,
kaṇikārettha ropaya;
Yadā te pupphitā assu,
hemantānaṃ himaccaye;
Sareyyātha mamaṃ amma,
evaṃvaṇṇā pabhāvatī”.
“Tassā mātā udaṭṭhāsi,
khattiyā devavaṇṇinī;
Disvā asiñca sūnañca,
rañño maddassantepure”.
“Iminā nūna asinā,
susaññaṃ tanumajjhimaṃ;
Dhītaraṃ madda hantvāna,
khattiyānaṃ padassasi.
Na me akāsi vacanaṃ,
atthakāmāya puttike;
Sājja lohitasañchannā,
gacchasi yamasādhanaṃ.
Evamāpajjatī poso,
pāpiyañca nigacchati;
Yo ve hitānaṃ vacanaṃ,
na karoti atthadassinaṃ.
Sace ca ajja dhāresi,
kumāraṃ cārudassanaṃ;
Kusena jātaṃ khattiyaṃ,
suvaṇṇamaṇimekhalaṃ;
Pūjitaṃ ñātisaṅghehi,
na gacchasi yamakkhayaṃ.
Yatthassu bherī nadati,
kuñjaro ca nikūjati;
Khattiyānaṃ kule bhadde,
kiṃ nu sukhataraṃ tato.
Asso ca sisati dvāre,
kumāro uparodati;
Khattiyānaṃ kule bhadde,
kiṃ nu sukhataraṃ tato.
Mayūrakoñcābhirude,
kokilābhinikūjite;
Khattiyānaṃ kule bhadde,
kiṃ nu sukhataraṃ tato”.
“Kahaṃ nu so sattumaddano,
pararaṭṭhappamaddano;
Kuso soḷārapaññāṇo,
yo no dukkhā pamocaye”.
“Idheva so sattumaddano,
pararaṭṭhappamaddano;
Kuso soḷārapaññāṇo,
yo te sabbe vadhissati”.
“Ummattikā nu bhaṇasi,
Andhabālā pabhāsasi;
Kuso ce āgato assa,
Kiṃ na jānemu taṃ mayaṃ”.
“Eso āḷāriko poso,
kumārīpuramantare;
Daḷhaṃ katvāna saṃvelliṃ,
kumbhiṃ dhovati oṇato”.
“Veṇī tvamasi caṇḍālī,
adūsi kulagandhinī;
Kathaṃ maddakule jātā,
dāsaṃ kayirāsi kāmukaṃ”.
“Namhi veṇī na caṇḍālī,
na camhi kulagandhinī;
Okkākaputto bhaddante,
tvaṃ nu dāsoti maññasi”.
“Yo brāhmaṇasahassāni,
sadā bhojeti vīsatiṃ;
Okkākaputto bhaddante,
tvaṃ nu dāsoti maññasi.
Yassa nāgasahassāni,
sadā yojenti vīsatiṃ;
Okkākaputto bhaddante,
tvaṃ nu dāsoti maññasi.
Yassa assasahassāni,
sadā yojenti vīsatiṃ;
Okkākaputto bhaddante,
tvaṃ nu dāsoti maññasi.
Yassa rathasahassāni,
sadā yojenti vīsatiṃ;
Okkākaputto bhaddante,
tvaṃ nu dāsoti maññasi.
Yassa usabhasahassāni,
sadā yojenti vīsatiṃ;
Okkākaputto bhaddante,
tvaṃ nu dāsoti maññasi.
Yassa dhenusahassāni,
sadā duhanti vīsatiṃ;
Okkākaputto bhaddante,
tvaṃ nu dāsoti maññasi”.
“Taggha te dukkaṭaṃ bāle,
yaṃ khattiyaṃ mahabbalaṃ;
Nāgaṃ maṇḍūkavaṇṇena,
na naṃ akkhāsidhāgataṃ”.
“Aparādhaṃ mahārāja,
tvaṃ no khama rathesabha;
Yaṃ taṃ aññātavesena,
nāññāsimhā idhāgataṃ”.
“Mādisassa na taṃ channaṃ,
yohaṃ āḷāriko bhave;
Tvaññeva me pasīdassu,
natthi te deva dukkaṭaṃ”.
“Gaccha bāle khamāpehi,
kusarājaṃ mahabbalaṃ;
Khamāpito kuso rājā,
so te dassati jīvitaṃ”.
“Pitussa vacanaṃ sutvā,
devavaṇṇī pabhāvatī;
Sirasā aggahī pāde,
kusarājaṃ mahabbalaṃ”.
“Yāmā ratyo atikkantā,
tāmā deva tayā vinā;
Vande te sirasā pāde,
mā me kujjha rathesabha.
Sabbaṃ te paṭijānāmi,
mahārāja suṇohi me;
Na cāpi appiyaṃ tuyhaṃ,
kareyyāmi ahaṃ puna.
Evañce yācamānāya,
vacanaṃ me na kāhasi;
Idāni maṃ tāto hantvā,
khattiyānaṃ padassati”.
“Evaṃ te yācamānāya,
kiṃ na kāhāmi te vaco;
Vikuddho tyasmi kalyāṇi,
mā tvaṃ bhāyi pabhāvati.
Sabbaṃ te paṭijānāmi,
rājaputti suṇohi me;
Na cāpi appiyaṃ tuyhaṃ,
kareyyāmi ahaṃ puna.
Tava kāmā hi sussoṇi,
pahu dukkhaṃ titikkhisaṃ;
Bahuṃ maddakulaṃ hantvā,
nayituṃ taṃ pabhāvati”.
“Yojayantu rathe asse,
nānācitte samāhite;
Atha dakkhatha me vegaṃ,
vidhamantassa sattavo”.
“Tañca tattha udikkhiṃsu,
rañño maddassantepure;
Vijambhamānaṃ sīhaṃva,
phoṭentaṃ diguṇaṃ bhujaṃ.
Hatthikkhandhañca āruyha,
āropetvā pabhāvatiṃ;
Saṅgāmaṃ otaritvāna,
sīhanādaṃ nadī kuso.
Tassa taṃ nadato sutvā,
sīhassevitare migā;
Khattiyā vipalāyiṃsu,
kusasaddabhayaṭṭitā.
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Aññamaññassa chindanti,
kusasaddabhayaṭṭitā.
Tasmiṃ saṅgāmasīsasmiṃ,
passitvā haṭṭhamānaso;
Kusassa rañño devindo,
adā verocanaṃ maṇiṃ.
So taṃ vijitvā saṅgāmaṃ,
laddhā verocanaṃ maṇiṃ;
Hatthikkhandhagato rājā,
pāvekkhi nagaraṃ puraṃ.
Jīvaggāhaṃ gahetvāna,
bandhitvā satta khattiye;
Sasurassupanāmesi,
ime te deva sattavo.
Sabbeva te vasaṃ gatā,
amittā vihatā tava;
Kāmaṃ karohi te tayā,
muñca vā te hanassu vā”.
“Tuyheva sattavo ete,
na hi te mayha sattavo;
Tvaññeva no mahārāja,
muñca vā te hanassu vā”.
“Imā te dhītaro satta,
devakaññūpamā subhā;
Dadāhi nesaṃ ekekaṃ,
hontu jāmātaro tava”.
“Amhākañceva tāsañca,
tvaṃ no sabbesamissaro;
Tvaññeva no mahārāja,
dehi nesaṃ yadicchasi”.
Ekamekassa ekekaṃ,
adā sīhassaro kuso;
Khattiyānaṃ tadā tesaṃ,
rañño maddassa dhītaro.
Pīṇitā tena lābhena,
tuṭṭhā sīhassare kuse;
Sakaraṭṭhāni pāyiṃsu,
khattiyā satta tāvade.
Pabhāvatiñca ādāya,
maṇiṃ verocanaṃ subhaṃ;
Kusāvatiṃ kuso rājā,
agamāsi mahabbalo.
Tyassu ekarathe yantā,
pavisantā kusāvatiṃ;
Samānā vaṇṇarūpena,
nāññamaññātirocisuṃ.
Mātā puttena saṅgacchi,
ubhayo ca jayampatī;
Samaggā te tadā āsuṃ,
phītaṃ dharaṇimāvasunti.
Kusajātakaṃ paṭhamaṃ.