Comments
Loading Comment Form...
Loading Comment Form...
Mantāvatiyā nagare,
Rañño koñcassa aggamahesiyā;
Dhītā āsiṃ sumedhā,
Pasāditā sāsanakarehi.
Sīlavatī cittakathā,
Bahussutā buddhasāsane vinitā;
Mātāpitaro upagamma,
Bhaṇati “ubhayo nisāmetha.
Nibbānābhiratāhaṃ,
Asassataṃ bhavagataṃ yadipi dibbaṃ;
Kimaṅgaṃ pana tucchā kāmā,
Appassādā bahuvighātā.
Kāmā kaṭukā āsī,
Visūpamā yesu mucchitā bālā;
Te dīgharattaṃ niraye,
Samappitā haññante dukkhitā.
Socanti pāpakammā,
Vinipāte pāpavaddhino sadā;
Kāyena ca vācāya ca,
Manasā ca asaṃvutā bālā.
Bālā te duppaññā,
Acetanā dukkhasamudayoruddhā;
Desente ajānantā,
Na bujjhare ariyasaccāni.
Saccāni amma buddhavaradesitāni,
Te bahutarā ajānantā ye;
Abhinandanti bhavagataṃ,
Pihenti devesu upapattiṃ.
Devesupi upapatti,
Asassatā bhavagate aniccamhi;
Na ca santasanti bālā,
Punappunaṃ jāyitabbassa.
Cattāro vinipātā,
Duve ca gatiyo kathañci labbhanti;
Na ca vinipātagatānaṃ,
Pabbajjā atthi nirayesu.
Anujānātha maṃ ubhayo,
Pabbajituṃ dasabalassa pāvacane;
Appossukkā ghaṭissaṃ,
Jātimaraṇappahānāya.
Kiṃ bhavagate abhinanditena,
Kāyakalinā asārena;
Bhavataṇhāya nirodhā,
Anujānātha pabbajissāmi.
Buddhānaṃ uppādo vivajjito,
Akkhaṇo khaṇo laddho;
Sīlāni brahmacariyaṃ,
Yāvajīvaṃ na dūseyyaṃ”.
Evaṃ bhaṇati sumedhā,
Mātāpitaro “na tāva āhāraṃ;
Āharissaṃ gahaṭṭhā,
Maraṇavasaṃ gatāva hessāmi”.
Mātā dukkhitā rodati pitā ca,
Assā sabbaso samabhihato;
Ghaṭenti saññāpetuṃ,
Pāsādatale chamāpatitaṃ.
“Uṭṭhehi puttaka kiṃ soci,
Tena dinnāsi vāraṇavatimhi;
Rājā anīkaratto,
Abhirūpo tassa tvaṃ dinnā.
Aggamahesī bhavissasi,
Anikarattassa rājino bhariyā;
Sīlāni brahmacariyaṃ,
Pabbajjā dukkarā puttaka.
Rajje āṇā dhanamissariyaṃ,
Bhogā sukhā daharikāsi;
Bhuñjāhi kāmabhoge,
Vāreyyaṃ hotu te putta”.
Atha ne bhaṇati sumedhā,
“Mā edisikāni bhavagatamasāraṃ;
Pabbajjā vā hohiti,
Maraṇaṃ vā me na ceva vāreyyaṃ.
Kimiva pūtikāyamasuciṃ,
Savanagandhaṃ bhayānakaṃ kuṇapaṃ;
Abhisaṃviseyyaṃ bhastaṃ,
Asakiṃ paggharitaṃ asucipuṇṇaṃ.
Kimiva tahaṃ jānantī,
Vikūlakaṃ maṃsasoṇitupalittaṃ;
Kimikulālayaṃ sakuṇabhattaṃ,
Kaḷevaraṃ kissa diyyati.
Nibbuyhati susānaṃ,
Aciraṃ kāyo apetaviññāṇo;
Chuddho kaḷiṅgaraṃ viya,
Jigucchamānehi ñātīhi.
Chuddhūna naṃ susāne,
Parabhattaṃ nhāyanti jigucchantā;
Niyakā mātāpitaro,
Kiṃ pana sādhāraṇā janatā.
Ajjhositā asāre,
Kaḷevare aṭṭhinhārusaṃghāte;
Kheḷassuccārassava,
Paripuṇṇe pūtikāyamhi.
Yo naṃ vinibbhujitvā,
Abbhantaramassa bāhiraṃ kayirā;
Gandhassa asahamānā,
Sakāpi mātā jiguccheyya.
Khandhadhātuāyatanaṃ,
Saṅkhataṃ jātimūlakaṃ dukkhaṃ;
Yoniso anuvicinantī,
Vāreyyaṃ kissa iccheyyaṃ.
Divase divase tisatti,
Satāni navanavā pateyyuṃ kāyamhi;
Vassasatampi ca ghāto,
Seyyo dukkhassa cevaṃ khayo.
Ajjhupagacche ghātaṃ,
Yo viññāyevaṃ satthuno vacanaṃ;
‘Dīgho tesaṃ saṃsāro,
Punappunaṃ haññamānānaṃ’.
Devesu manussesu ca,
Tiracchānayoniyā asurakāye;
Petesu ca nirayesu ca,
Aparimitā dissare ghātā.
Ghātā nirayesu bahū,
Vinipātagatassa pīḷiyamānassa;
Devesupi attāṇaṃ,
Nibbānasukhā paraṃ natthi.
Pattā te nibbānaṃ,
Ye yuttā dasabalassa pāvacane;
Appossukkā ghaṭenti,
Jātimaraṇappahānāya.
Ajjeva tātabhinikkha-
Missaṃ bhogehi kiṃ asārehi;
Nibbinnā me kāmā,
Vantasamā tālavatthukatā”.
Sā cevaṃ bhaṇati pitara-
Manīkaratto ca yassa sā dinnā;
Upayāsi vāraṇavate,
Vāreyyamupaṭṭhite kāle.
Atha asitanicitamuduke,
Kese khaggena chindiya sumedhā;
Pāsādaṃ pidahitvā,
Paṭhamajjhānaṃ samāpajji.
Sā ca tahiṃ samāpannā,
Anīkaratto ca āgato nagaraṃ;
Pāsāde ca sumedhā,
Aniccasaññaṃ subhāveti.
Sā ca manasi karoti,
Anīkaratto ca āruhī turitaṃ;
Maṇikanakabhūsitaṅgo,
Katañjalī yācati sumedhaṃ.
“Rajje āṇādhanamissa-
Riyaṃ bhogā sukhā daharikāsi;
Bhuñjāhi kāmabhoge,
Kāmasukhā dullabhā loke.
Nissaṭṭhaṃ te rajjaṃ,
Bhoge bhuñjassu dehi dānāni;
Mā dummanā ahosi,
Mātāpitaro te dukkhitā”.
Taṃ taṃ bhaṇati sumedhā,
Kāmehi anatthikā vigatamohā;
“Mā kāme abhinandi,
Kāmesvādīnavaṃ passa.
Cātuddīpo rājā,
Mandhātā āsi kāmabhoginamaggo;
Atitto kālaṅkato,
Na cassa paripūritā icchā.
Satta ratanāni vasseyya,
Vuṭṭhimā dasadisā samantena;
Na catthi titti kāmānaṃ,
Atittāva maranti narā.
Asisūnūpamā kāmā,
kāmā sappasiropamā;
Ukkopamā anudahanti,
aṭṭhikaṅkala sannibhā.
Aniccā adhuvā kāmā,
bahudukkhā mahāvisā;
Ayoguḷova santatto,
aghamūlā dukhapphalā.
Rukkhapphalūpamā kāmā,
maṃsapesūpamā dukhā;
Supinopamā vañcaniyā,
kāmā yācitakūpamā.
Sattisūlūpamā kāmā,
rogo gaṇḍo aghaṃ nighaṃ;
Aṅgārakāsusadisā,
aghamūlaṃ bhayaṃ vadho.
Evaṃ bahudukkhā kāmā,
akkhātā antarāyikā;
Gacchatha na me bhavagate,
vissāso atthi attano.
Kiṃ mama paro karissati,
Attano sīsamhi ḍayhamānamhi;
Anubandhe jarāmaraṇe,
Tassa ghātāya ghaṭitabbaṃ”.
Dvāraṃ apāpuritvānahaṃ,
Mātāpitaro anīkarattañca;
Disvāna chamaṃ nisinne,
Rodante idamavocaṃ.
“Dīgho bālānaṃ saṃsāro,
Punappunañca rodataṃ;
Anamatagge pitu maraṇe,
Bhātu vadhe attano ca vadhe.
Assu thaññaṃ rudhiraṃ,
Saṃsāraṃ anamataggato saratha;
Sattānaṃ saṃsarataṃ,
Sarāhi aṭṭhīnañca sannicayaṃ.
Sara caturodadhī,
Upanīte assuthaññarudhiramhi;
Sara ekakappamaṭṭhīnaṃ,
Sañcayaṃ vipulena samaṃ.
Anamatagge saṃsarato,
Mahiṃ jambudīpamupanītaṃ;
Kolaṭṭhimattaguḷikā,
Mātā mātusveva nappahonti.
Tiṇakaṭṭhasākhāpalāsaṃ,
Upanītaṃ anamataggato sara;
Caturaṅgulikā ghaṭikā,
Pitupitusveva nappahonti.
Sara kāṇakacchapaṃ pubba-
Samudde aparato ca yugachiddaṃ;
Siraṃ tassa ca paṭimukkaṃ,
Manussalābhamhi opammaṃ.
Sara rūpaṃ pheṇapiṇḍopa-
Massa kāyakalino asārassa;
Khandhe passa anicce,
Sarāhi niraye bahuvighāte.
Sara kaṭasiṃ vaḍḍhente,
Punappunaṃ tāsu tāsu jātīsu;
Sara kumbhīlabhayāni ca,
Sarāhi cattāri saccāni.
Amatamhi vijjamāne,
Kiṃ tava pañcakaṭukena pītena;
Sabbā hi kāmaratiyo,
Kaṭukatarā pañcakaṭukena.
Amatamhi vijjamāne,
Kiṃ tava kāmehi ye pariḷāhā;
Sabbā hi kāmaratiyo,
Jalitā kuthitā kampitā santāpitā.
Asapattamhi samāne,
Kiṃ tava kāmehi ye bahusapattā;
Rājaggicoraudakappiyehi,
Sādhāraṇā kāmā bahusapattā.
Mokkhamhi vijjamāne,
Kiṃ tava kāmehi yesu vadhabandho;
Kāmesu hi asakāmā,
Vadhabandhadukhāni anubhonti.
Ādīpitā tiṇukkā,
Gaṇhantaṃ dahanti neva muñcantaṃ;
Ukkopamā hi kāmā,
Dahanti ye te na muñcanti.
Mā appakassa hetu,
Kāmasukhassa vipulaṃ jahī sukhaṃ;
Mā puthulomova baḷisaṃ,
Gilitvā pacchā vihaññasi.
Kāmaṃ kāmesu damassu,
Tāva sunakhova saṅkhalābaddho;
Kāhinti khu taṃ kāmā,
Chātā sunakhaṃva caṇḍālā.
Aparimitañca dukkhaṃ,
Bahūni ca cittadomanassāni;
Anubhohisi kāmayutto,
Paṭinissaja addhuve kāme.
Ajaramhi vijjamāne,
Kiṃ tava kāmehi yesu jarā;
Maraṇabyādhigahitā,
Sabbā sabbattha jātiyo.
Idamajaramidamamaraṃ,
Idamajarāmaraṃ padamasokaṃ;
Asapattamasambādhaṃ,
Akhalitamabhayaṃ nirupatāpaṃ.
Adhigatamidaṃ bahūhi,
Amataṃ ajjāpi ca labhanīyamidaṃ;
Yo yoniso payuñjati,
Na ca sakkā aghaṭamānena”.
Evaṃ bhaṇati sumedhā,
Saṅkhāragate ratiṃ alabhamānā;
Anunentī anikarattaṃ,
Kese ca chamaṃ khipi sumedhā.
Uṭṭhāya anikaratto,
Pañjaliko yācatassā pitaraṃ so;
“Vissajjetha sumedhaṃ,
Pabbajituṃ vimokkhasaccadassā”.
Vissajjitā mātāpitūhi,
pabbaji sokabhayabhītā;
Cha abhiññā sacchikatā,
aggaphalaṃ sikkhamānāya.
Acchariyamabbhutaṃ taṃ,
Nibbānaṃ āsi rājakaññāya;
Pubbenivāsacaritaṃ,
Yathā byākari pacchime kāle.
“Bhagavati koṇāgamane,
Saṃghārāmamhi navanivesamhi;
Sakhiyo tisso janiyo,
Vihāradānaṃ adāsimha.
Dasakkhattuṃ satakkhattuṃ,
Dasasatakkhattuṃ satāni ca satakkhattuṃ;
Devesu uppajjimha,
Ko pana vādo manussesu.
Devesu mahiddhikā ahumha,
Mānusakamhi ko pana vādo;
Sattaratanassa mahesī,
Itthiratanaṃ ahaṃ āsiṃ.
So hetu so pabhavo,
Taṃ mūlaṃ sāva sāsane khantī;
Taṃ paṭhamasamodhānaṃ,
Taṃ dhammaratāya nibbānaṃ.
Evaṃ karonti ye sadda-
Hanti vacanaṃ anomapaññassa;
Nibbindanti bhavagate,
Nibbinditvā virajjantī”ti.
Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.
Mahānipāto niṭṭhito.
Samattā therīgāthāyo
Gāthāsatāni cattāri,
asīti puna cuddasa;
Theriyekuttarasatā,
sabbā tā āsavakkhayāti.
Therīgāthāpāḷi niṭṭhitā.