Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa sappinā pāyaso sannihito hoti—
“aggiṃ juhissāmi, aggihuttaṃ paricarissāmī”ti.
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Rājagahe sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ gāthāya ajjhabhāsi—
“Tīhi vijjāhi sampanno,
jātimā sutavā bahū;
Vijjācaraṇasampanno,
somaṃ bhuñjeyya pāyasan”ti.
“Bahumpi palapaṃ jappaṃ,
na jaccā hoti brāhmaṇo;
Antokasambu saṃkiliṭṭho,
kuhanāparivārito.
Pubbenivāsaṃ yo vedī,
saggāpāyañca passati;
Atho jātikkhayaṃ patto,
abhiññāvosito muni.
Etāhi tīhi vijjāhi,
tevijjo hoti brāhmaṇo;
Vijjācaraṇasampanno,
somaṃ bhuñjeyya pāyasan”ti.
“Bhuñjatu bhavaṃ gotamo. Brāhmaṇo bhavan”ti.
“Gāthābhigītaṃ me abhojaneyyaṃ,
Sampassataṃ brāhmaṇa nesa dhammo;
Gāthābhigītaṃ panudanti buddhā,
Dhamme sati brāhmaṇa vuttiresā.
Aññena ca kevalinaṃ mahesiṃ,
Khīṇāsavaṃ kukkuccavūpasantaṃ;
Annena pānena upaṭṭhahassu,
Khettañhi taṃ puññapekkhassa hotī”ti.
Evaṃ vutte, aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā aggikabhāradvājo arahataṃ ahosīti.