Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho cūḷakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā cūḷakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi—
“Idhāgamā vijjupabhāsavaṇṇā,
Kokanadā pajjunnassa dhītā;
Buddhañca dhammañca namassamānā,
Gāthācimā atthavatī abhāsi.
Bahunāpi kho taṃ vibhajeyyaṃ,
Pariyāyena tādiso dhammo;
Saṃkhittamatthaṃ lapayissāmi,
Yāvatā me manasā pariyattaṃ.
Pāpaṃ na kayirā vacasā manasā,
Kāyena vā kiñcana sabbaloke;
Kāme pahāya satimā sampajāno,
Dukkhaṃ na sevetha anatthasaṃhitan”ti.
Satullapakāyikavaggo catuttho.
Tassuddānaṃ
Sabbhimaccharinā sādhu,
na santujjhānasaññino;
Saddhā samayo sakalikaṃ,
ubho pajjunnadhītaroti.