Comments
Loading Comment Form...
Loading Comment Form...
Sutvānahaṃ vīramakāmakāmiṃ, (iccāyasmā jatukaṇṇi)
Oghātigaṃ puṭṭhumakāmamāgamaṃ;
Santipadaṃ brūhi sahajanetta,
_Yathātacchaṃ bhagavā brūhi metaṃ. _
Sutvānahaṃ vīramakāmakāminti sutvā suṇitvā uggahetvā upadhāretvā upalakkhayitvā. Itipi so bhagavā arahaṃ…pe… buddho bhagavāti— sutvānahaṃ. Vīranti vīro bhagavā. Vīriyavāti vīro, pahūti vīro, visavīti vīro, alamattoti vīro, sūroti vīro, vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsoti vīro.
Virato idha sabbapāpakehi,
Nirayadukkhaṃ aticca vīriyavāso;
So vīriyavā padhānavā,
Vīro tādi pavuccate tathattāti.
Sutvānahaṃ vīraṃ. Akāmakāminti. Kāmāti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Buddhassa bhagavato vatthukāmā pariññātā, kilesakāmā pahīnā. Vatthukāmānaṃ pariññātattā kilesakāmānaṃ pahīnattā bhagavā na kāme kāmeti, na kāme pattheti, na kāme piheti, na kāme abhijappati. Ye kāme kāmenti, kāme patthenti, kāme pihenti, kāme abhijappanti, te kāmakāmino rāgarāgino saññāsaññino. Bhagavā na kāme kāmeti, na kāme pattheti, na kāme piheti, na kāme abhijappati. Tasmā buddho akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti— sutvānahaṃ vīra amakāmakāmiṃ.
Iccāyasmā jatukaṇṇīti. Iccāti padasandhi…pe… padānupubbatāpetaṃ— iccāti. Āyasmāti piyavacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti. Jatukaṇṇīti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāroti— iccāyasmā jatukaṇṇi.
Oghātigaṃ puṭṭhumakāmamāgamanti. Oghātiganti oghātigaṃ oghaṃ atikkantaṃ samatikkantaṃ vītivattanti— oghātigaṃ. Puṭṭhunti puṭṭhuṃ pucchituṃ yācituṃ ajjhesituṃ pasādetuṃ. Akāmamāgamanti akāmaṃ puṭṭhuṃ nikkāmaṃ cattakāmaṃ vantakāmaṃ muttakāmaṃ pahīnakāmaṃ paṭinissaṭṭhakāmaṃ vītarāgaṃ vigatarāgaṃ cattarāgaṃ vantarāgaṃ muttarāgaṃ pahīnarāgaṃ paṭinissaṭṭharāgaṃ āgamhā āgatamhā upāgatamhā sampattamhā tayā saddhiṃ samāgatamhāti— oghātigaṃ puṭṭhumakāmamāgamaṃ.
Santipadaṃ brūhi sahajanettāti. Santīti ekena ākārena santipi santipadampi taṃyeva amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Vuttañhetaṃ bhagavatā—
“santametaṃ padaṃ, paṇītametaṃ padaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan”ti. Athāparenākārena ye dhammā santādhigamāya santiphusanāya santisacchikiriyāya saṃvattanti, seyyathidaṃ— cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo— ime vuccanti santipadā. Santipadaṃ tāṇapadaṃ leṇapadaṃ saraṇapadaṃ abhayapadaṃ accutapadaṃ amatapadaṃ nibbānapadaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Sahajanettāti nettaṃ vuccati sabbaññutañāṇaṃ. Buddhassa bhagavato nettañca jinabhāvo ca bodhiyā mūle apubbaṃ acarimaṃ ekasmiṃ khaṇe uppanno, tasmā buddho sahajanettoti— santipadaṃ brūhi sahajanetta.
Yathātacchaṃ bhagavā brūhi metanti yathātacchaṃ vuccati amataṃ nibbānaṃ…pe… nirodho nibbānaṃ. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi…pe… pakāsehīti— yathātacchaṃ bhagavā brūhi metaṃ. Tenāha so brāhmaṇo—
“Sutvānahaṃ vīramakāmakāmiṃ, (iccāyasmā jatukaṇṇi)
Oghātigaṃ puṭṭhumakāmamāgamaṃ;
Santipadaṃ brūhi sahajanetta,
Yathātacchaṃ bhagavā brūhi metan”ti.
Bhagavā hi kāme abhibhuyya iriyati,
Ādiccova pathaviṃ tejī tejasā;
Parittapaññassa me bhūripañña,
Ācikkha dhammaṃ yamahaṃ vijaññaṃ;
_Jātijarāya idha vippahānaṃ. _
Bhagavā hi kāme abhibhuyya iriyatīti. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti. Kāmāti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Bhagavā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā carati viharati iriyati vatteti pāleti yapeti yāpetīti— bhagavā hi kāme abhibhuyya iriyati.
Ādiccova pathaviṃ tejī tejasāti ādicco vuccati sūriyo. Pathavī vuccati jagatī. Yathā sūriyo tejī tejena samannāgato pathaviṃ abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā santāpayitvā sabbaṃ ākāsagataṃ tamagataṃ abhivihacca andhakāraṃ vidhamitvā ālokaṃ dassayitvā ākāse antalikkhe gaganapathe gacchati, evameva bhagavā ñāṇatejī ñāṇatejena samannāgato sabbaṃ abhisaṅkhārasamudayaṃ…pe… kilesatamaṃ avijjandhakāraṃ vidhamitvā ñāṇālokaṃ dassetvā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati viharati iriyati vatteti pāleti yapeti yāpetīti— ādiccova pathaviṃ tejī tejasā.
Parittapaññassa me bhūripaññāti ahamasmi parittapañño omakapañño lāmakapañño chatukkapañño. Tvampi mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño. Bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgatoti— parittapaññassa me bhūripañña.
Ācikkha dhammaṃ yamahaṃ vijaññanti. Dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne…pe… nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Yamahaṃ vijaññanti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti— ācikkha dhammaṃ yamahaṃ vijaññaṃ.
Jātijarāya idha vippahānanti idheva jātijarāya maraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti— jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo—
“Bhagavā hi kāme abhibhuyya iriyati,
Ādiccova pathaviṃ tejī tejasā;
Parittapaññassa me bhūripañña,
Ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānan”ti.
Kāmesu vinaya gedhaṃ, (jatukaṇṇīti bhagavā)
Nekkhammaṃ daṭṭhu khemato;
Uggahitaṃ nirattaṃ vā,
_Mā te vijjittha kiñcanaṃ. _
Kāmesu vinaya gedhanti. Kāmāti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Gedhanti gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Kāmesu vinaya gedhanti kāmesu gedhaṃ vinaya paṭivinaya pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti— kāmesu vinaya gedhaṃ. Jatukaṇṇīti bhagavā taṃ brāhmaṇaṃ gottena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— jatukaṇṇīti bhagavā.
Nekkhammaṃ daṭṭhu khematoti. Nekkhammanti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ sīlesu paripūrakāritaṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ khemato tāṇato leṇato saraṇato saraṇībhūtato abhayato accutato amatato nibbānato daṭṭhuṃ passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti— nekkhammaṃ daṭṭhu khemato.
Uggahitaṃ nirattaṃ vāti. Uggahitanti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ. Nirattaṃ vāti nirattaṃ vā muñcitabbaṃ vijahitabbaṃ vinoditabbaṃ byantīkātabbaṃ anabhāvaṃ gametabbanti— uggahitaṃ nirattaṃ vā.
Mā te vijjittha kiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ. Idaṃ kiñcanaṃ tuyhaṃ mā vijjittha mā pavijjittha mā saṃvijjittha pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti— mā te vijjittha kiñcanaṃ. Tenāha bhagavā—
“Kāmesu vinaya gedhaṃ, (jatukaṇṇīti bhagavā)
Nekkhammaṃ daṭṭhu khemato;
Uggahitaṃ nirattaṃ vā,
Mā te vijjittha kiñcanan”ti.
Yaṃ pubbe taṃ visosehi,
pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi,
_upasanto carissasi. _
Yaṃ pubbe taṃ visosehīti atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ te kilese sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti— evampi yaṃ pubbe taṃ visosehi. Atha vā ye atītā kammābhisaṅkhārā avipakkavipākā te kammābhisaṅkhāre sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti— evampi yaṃ pubbe taṃ visosehi.
Pacchā te māhu kiñcananti pacchā vuccati anāgate saṅkhāre ārabbha rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ. Idaṃ kiñcanaṃ tuyhaṃ mā ahu mā ahosi mā janesi mā sañjanesi mābhinibbattesi pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti— pacchā te māhu kiñcanaṃ.
Majjhe ce no gahessasīti majjhe vuccati paccuppannaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ. Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi na gaṇhissasi na parāmasissasi na nandissasi nābhinandissasi na ajjhosissasi. Abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahissasi vinodessasi byantīkarissasi anabhāvaṃ gamessasīti— majjhe ce no gahessasi.
Upasanto carissasīti rāgassa upasamitattā upasanto carissasi, dosassa…pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā upasamitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddho carissasi viharissasi iriyissasi vattissasi pālessasi yapessasi yāpessasīti— upasanto carissasi. Tenāha bhagavā—
“Yaṃ pubbe taṃ visosehi,
pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi,
upasanto carissasī”ti.
Sabbaso nāmarūpasmiṃ,
vītagedhassa brāhmaṇa;
Āsavāssa na vijjanti,
_yehi maccuvasaṃ vaje. _
Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇāti. Sabbasoti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ sabbasoti. Nāmanti cattāro arūpino khandhā. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇāti sabbaso nāmarūpasmiṃ vītagedhassa vigatagedhassa cattagedhassa vantagedhassa muttagedhassa pahīnagedhassa paṭinissaṭṭhagedhassa vītarāgassa vigatarāgassa cattarāgassa vantarāgassa muttarāgassa pahīnarāgassa paṭinissaṭṭharāgassāti— sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇa.
Āsavāssa na vijjantīti. Āsavāti cattāro āsavā— kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Assāti arahato khīṇāsavassa. Na vijjantīti ime āsavā tassa natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti— āsavāssa na vijjanti.
Yehi maccuvasaṃ vajeti yehi āsavehi maccuno vā vasaṃ gaccheyya, maraṇassa vā vasaṃ gaccheyya, mārapakkhassa vā vasaṃ gaccheyya; te āsavā tassa natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti— yehi maccuvasaṃ vaje. Tenāha bhagavā—
“Sabbaso nāmarūpasmiṃ,
vītagedhassa brāhmaṇa;
Āsavāssa na vijjanti,
yehi maccuvasaṃ vaje”ti.
Saha gāthāpariyosānā…pe… satthā me bhante bhagavā, sāvakohamasmīti.
Jatukaṇṇimāṇavapucchāniddeso ekādasamo.