Comments
Loading Comment Form...
Loading Comment Form...
“Migaluddo pure āsiṃ,
araññe kānane ahaṃ;
Vātamigaṃ gavesanto,
caṅkamaṃ addasaṃ ahaṃ.
Ucchaṅgena pulinaṃ gayha,
caṅkame okiriṃ ahaṃ;
Pasannacitto sumano,
sugatassa sirīmato.
Ekatiṃse ito kappe,
pulinaṃ okiriṃ ahaṃ;
Duggatiṃ nābhijānāmi,
pulinassa idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā pulinacaṅkamiyo thero imā gāthāyo abhāsitthāti.
Pulinacaṅkamiyattherassāpadānaṃ dasamaṃ.
Naḷamālivaggo aṭṭhacattālīsamo.
Tassuddānaṃ
Naḷamālī maṇidado,
ukkāsatikabījanī;
Kummāso ca kusaṭṭho ca,
giripunnāgiyopi ca.
Vallikāro pānadhido,
atho pulinacaṅkamo;
Gāthāyo pañcanavuti,
gaṇitāyo vibhāvibhi.