2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthiyaṃ viharati. Atha kho āyasmā sujāto yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ sujātaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi—
“ubhayenevāyaṃ, bhikkhave, kulaputto sobhati— yañca abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti. Idamavoca bhagavā…pe… satthā—
“Sobhati vatāyaṃ bhikkhu,
ujubhūtena cetasā;
Vippayutto visaṃyutto,
anupādāya nibbuto;
Dhāreti antimaṃ dehaṃ,
jetvā māraṃ savāhinin”ti.
Pañcamaṃ.