Comments
Loading Comment Form...
Loading Comment Form...
…pe… Apaññatte paññattaṃ, paññatte anupaññattaṃ…pe… sammukhāvinayo paññatto…pe… sativinayo paññatto…pe… amūḷhavinayo paññatto…pe… paṭiññātakaraṇaṃ paññattaṃ…pe… yebhuyyasikā paññattā…pe… tassapāpiyasikā paññattā…pe… tiṇavatthārako paññatto saṃghasuṭṭhutāya, saṃghaphāsutāya— ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya— ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya— ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya— ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya— ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya— ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya— ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Gihīnaṃ anukampāya, pāpicchānaṃ pakkhupacchedāya— ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya— ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
Dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto. Saddhammaṭṭhitiyā, vinayānuggahāya— ime dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto.
Apaññatte paññattavaggo niṭṭhito catuttho.