Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, na ca saṅkamati paṭisandahati cā”ti?
“Āma, mahārāja, na ca saṅkamati paṭisandahati cā”ti.
“Kathaṃ, bhante nāgasena, na ca saṅkamati paṭisandahati ca, opammaṃ karohī”ti?
“Yathā, mahārāja, kocideva puriso padīpato padīpaṃ padīpeyya, kiṃ nu kho so, mahārāja, padīpo padīpamhā saṅkanto”ti?
“Na hi, bhante”ti.
“Evameva kho, mahārāja, na ca saṅkamati paṭisandahati cā”ti.
“Bhiyyo opammaṃ karohī”ti.
“Abhijānāsi nu tvaṃ, mahārāja, daharako santo silokācariyassa santike kiñci silokaṃ gahitan”ti?
“Āma, bhante”ti.
“Kiṃ nu kho, mahārāja, so siloko ācariyamhā saṅkanto”ti?
“Na hi, bhante”ti.
“Evameva kho, mahārāja, na ca saṅkamati paṭisandahati cā”ti.
“Kallosi, bhante nāgasenā”ti.
Asaṅkamanapaṭisandahanapañho pañcamo.