Comments
Loading Comment Form...
Loading Comment Form...
“Passa cittakataṃ bimbaṃ,
arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ,
yassa natthi dhuvaṃ ṭhiti.
Passa cittakataṃ rūpaṃ,
maṇinā kuṇḍalena ca;
Aṭṭhiṃ tacena onaddhaṃ,
saha vatthehi sobhati.
Alattakakatā pādā,
mukhaṃ cuṇṇakamakkhitaṃ;
Alaṃ bālassa mohāya,
no ca pāragavesino.
Aṭṭhapadakatā kesā,
nettā añjanamakkhitā;
Alaṃ bālassa mohāya,
no ca pāragavesino.
Añjanīva navā cittā,
pūtikāyo alaṅkato;
Alaṃ bālassa mohāya,
no ca pāragavesino.
Odahi migavo pāsaṃ,
nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma,
kandante migabandhake.
Chinno pāso migavassa,
nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāma,
socante migaluddake.
Passāmi loke sadhane manusse,
Laddhāna vittaṃ na dadanti mohā;
Luddhā dhanaṃ sannicayaṃ karonti,
Bhiyyova kāme abhipatthayanti.
Rājā pasayhappathaviṃ vijetvā,
Sasāgarantaṃ mahimāvasanto;
Oraṃ samuddassa atittarūpo,
Pāraṃ samuddassapi patthayetha.
Rājā ca aññe ca bahū manussā,
Avītataṇhā maraṇaṃ upenti;
Ūnāva hutvāna jahanti dehaṃ,
Kāmehi lokamhi na hatthi titti.
Kandanti naṃ ñātī pakiriya kese,
Aho vatā no amarāti cāhu;
Vatthena naṃ pārutaṃ nīharitvā,
Citaṃ samodhāya tato ḍahanti.
So ḍayhati sūlehi tujjamāno,
Ekena vatthena pahāya bhoge;
Na mīyamānassa bhavanti tāṇā,
Ñātī ca mittā atha vā sahāyā.
Dāyādakā tassa dhanaṃ haranti,
Satto pana gacchati yena kammaṃ;
Na mīyamānaṃ dhanamanveti kiñci,
Puttā ca dārā ca dhanañca raṭṭhaṃ.
Na dīghamāyuṃ labhate dhanena,
Na cāpi vittena jaraṃ vihanti;
Appaṃ hidaṃ jīvitamāhu dhīrā,
Asassataṃ vippariṇāmadhammaṃ.
Aḍḍhā daliddā ca phusanti phassaṃ,
Bālo ca dhīro ca tatheva phuṭṭho;
Bālo hi bālyā vadhitova seti,
Dhīro ca no vedhati phassaphuṭṭho.
Tasmā hi paññāva dhanena seyyā,
Yāya vosānamidhādhigacchati;
Abyositattā hi bhavābhavesu,
Pāpāni kammāni karoti mohā.
Upeti gabbhañca parañca lokaṃ,
Saṃsāramāpajja paramparāya;
Tassappapañño abhisaddahanto,
Upeti gabbhañca parañca lokaṃ.
Coro yathā sandhimukhe gahīto,
Sakammunā haññati pāpadhammo;
Evaṃ pajā pecca paramhi loke,
Sakammunā haññati pāpadhammo.
Kāmā hi citrā madhurā manoramā,
Virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā,
Tasmā ahaṃ pabbajitomhi rāja.
Dumapphalānīva patanti māṇavā,
Daharā ca vuḍḍhā ca sarīrabhedā;
Etampi disvā pabbajitomhi rāja,
Apaṇṇakaṃ sāmaññameva seyyo.
Saddhāyāhaṃ pabbajito,
upeto jinasāsane;
Avañjhā mayhaṃ pabbajjā,
anaṇo bhuñjāmi bhojanaṃ.
Kāme ādittato disvā,
Jātarūpāni satthato;
Gabbhavokkantito dukkhaṃ,
Nirayesu mahabbhayaṃ.
Etamādīnavaṃ ñatvā,
saṃvegaṃ alabhiṃ tadā;
Sohaṃ viddho tadā santo,
sampatto āsavakkhayaṃ.
Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.
Yassatthāya pabbajito,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo”ti.
… Raṭṭhapālo thero… .