Comments
Loading Comment Form...
Loading Comment Form...
“Cullāsītisahassāni,
brāhmaññakulasambhavā;
Sukhumālahatthapādā,
pure tuyhaṃ mahāmune.
Vessasuddakule jātā,
devā nāgā ca kinnarā;
Cātuddīpā bahū kaññā,
pure tuyhaṃ mahāmune.
Kāci pabbajitā atthi,
sabbadassāvino bahū;
Devā ca kinnarā nāgā,
phusissanti anāgate.
Anubhotvā yasaṃ sabbaṃ,
Patvāna sabbasampadā;
Tumhaṃ pasādaṃ paṭiladdhā,
Bujjhissanti anāgate.
Amhe brāhmaṇadhītā tu,
brāhmaññakulasambhavā;
Pekkhato no mahāvīra,
pāde vandāma cakkhuma.
Upāhatā bhavā sabbe,
mūlataṇhā samūhatā;
Samucchinnā anusayā,
puññasaṅkhāradālitā.
Samādhigocarā sabbā,
samāpattivasī katā;
Jhānena dhammaratiyā,
viharissāma no sadā.
Bhavanetti avijjā ca,
saṅkhārāpi ca khepitā;
Sududdasaṃ padaṃ gantvā,
anujānātha nāyaka”.
“Upakārā mamaṃ tumhe,
dīgharattaṃ katāvino;
Catunnaṃ saṃsayaṃ chetvā,
sabbā gacchantu nibbutiṃ”.
Vanditvā munino pāde,
katvā iddhivikubbanaṃ;
Kāci dassenti ālokaṃ,
andhakāramathāparā.
Dassenti candasūriye,
sāgarañca samacchakaṃ;
Sineruṃ paribhaṇḍañca,
dassenti pārichattakaṃ.
Tāvatiṃsañca bhavanaṃ,
yāmaṃ dassenti iddhiyā;
Tusitaṃ nimmite deve,
vasavattī mahissare.
Brahmāno kāci dassenti,
caṅkamañca mahārahaṃ;
Brahmavaṇṇañca māpetvā,
dhammaṃ desenti suññataṃ.
Nānāvikubbanaṃ katvā,
iddhiṃ dassiya satthuno;
Dassayiṃsu balaṃ sabbā,
pāde vandiṃsu satthuno.
“Iddhīsu ca vasī homa,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī homa mahāmune.
Pubbenivāsaṃ jānāma,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ amhaṃ mahāvīra,
uppannaṃ tava santike.
Pubbānaṃ lokanāthānaṃ,
saṅgamaṃ no nidassitaṃ;
Adhikāraṃ bahuṃ amhaṃ,
tuyhatthāya mahāmune.
Yaṃ amhehi kataṃ kammaṃ,
kusalaṃ sara taṃ mune;
Tuyhatthāya mahāvīra,
puññānupacitāni no.
Satasahassito kappe,
padumuttaro mahāmuni;
Puraṃ haṃsavatī nāma,
sambuddhassa kulāsayaṃ.
Dvārena haṃsavatiyā,
gaṅgā sandati sabbadā;
Ubbāḷhā nadiyā bhikkhū,
gamanaṃ na labhanti te.
Divasaṃ dve tayo ceva,
sattāhaṃ māsikaṃ tato;
Catumāsampi sampuṇṇaṃ,
gamanaṃ na labhanti te.
Tadā ahu sattasāro,
jaṭilo nāma raṭṭhiko;
Oruddhe bhikkhavo disvā,
setuṃ gaṅgāya kārayi.
Tadā satasahassehi,
setuṃ gaṅgāya kārayi;
Saṃghassa orime tīre,
vihārañca akārayi.
Itthiyo purisā ceva,
uccanīcakulāni ca;
Tassa setuṃ vihārañca,
samabhāgaṃ akaṃsu te.
Amhe aññe ca mānujā,
vippasannena cetasā;
Tassa dhammesu dāyādā,
nagare janapadesu ca.
Itthī pumā kumārā ca,
bahū ceva kumārikā;
Setuno ca vihārassa,
vālukā ākiriṃsu te.
Vīthiṃ sammajjanaṃ katvā,
kadalīpuṇṇaghaṭe dhaje;
Dhūpaṃ cuṇṇañca mālañca,
kāraṃ katvāna satthuno.
Setuvihāre kāretvā,
nimantetvā vināyakaṃ;
Mahādānaṃ daditvāna,
sambodhiṃ abhipatthayiṃ.
Padumuttaro mahāvīro,
tārako sabbapāṇinaṃ;
Anumodanīyaṃkāsi,
jaṭilassa mahāmuni.
‘Satasahassātikkante,
kappo hessati bhaddako;
Bhavābhavenubhotvāna,
pāpuṇissati bodhiyaṃ.
Kāci hatthaparikammaṃ,
katāvī naranāriyo;
Anāgatamhi addhāne,
sabbā hessanti sammukhā’.
Tena kammavipākena,
cetanāpaṇidhīhi ca;
Uppannā devabhavanaṃ,
tuyhaṃ tā paricārikā.
Dibbasukhaṃ asaṅkhiyaṃ,
mānusañca asaṅkhiyaṃ;
Tuyhaṃ te paricārema,
saṃsarimha bhavābhave.
Satasahassito kappe,
sukataṃ kammasampadaṃ;
Sukhumālī manussānaṃ,
atho devapure vare.
Rūpabhogayase ceva,
atho kittiñca sakkataṃ;
Labhāma satataṃ sabbaṃ,
sukataṃ kammasampadaṃ.
Pacchime bhave sampatte,
jātāmha brāhmaṇe kule;
Sukhumālahatthapādā,
sakyaputtanivesane.
Sabbakālampi pathaviṃ,
na passāma na laṅkataṃ;
Cikkhallabhūmimasuciṃ,
na passāma mahāmune.
Agāraṃ vasante amhe,
sakkāraṃ sabbakālikaṃ;
Upanenti sadā sabbaṃ,
pubbakammaphalena no.
Agāraṃ pajahitvāna,
pabbajitvānagāriyaṃ;
Saṃsārapathanitthiṇṇā,
vītarāgā bhavāmase.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Upanenti sadā amhe,
sahassāni tato tato.
Kilesā jhāpitā amhaṃ,
…pe…
viharāma anāsavā.
Svāgataṃ vata no āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ caturāsītibrāhmaṇakaññābhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
Caturāsītibhikkhunīsahassāpadānaṃ dutiyaṃ.