Comments
Loading Comment Form...
Loading Comment Form...
“Phussatī varavaṇṇābhe,
varassu dasadhā vare;
Pathabyā cārupubbaṅgi,
yaṃ tuyhaṃ manaso piyaṃ”.
“Devarāja namo tyatthu,
kiṃ pāpaṃ pakataṃ mayā;
Rammā cāvesi maṃ ṭhānā,
vātova dharaṇīruhaṃ”.
“Na ceva te kataṃ pāpaṃ,
na ca me tvamasi appiyā;
Puññañca te parikkhīṇaṃ,
yena tevaṃ vadāmahaṃ.
Santike maraṇaṃ tuyhaṃ,
vinābhāvo bhavissati;
Paṭigaṇhāhi me ete,
vare dasa pavecchato”.
“Varañce me ado sakka,
sabbabhūtānamissara;
Sivirājassa bhaddante,
tattha assaṃ nivesane.
Nīlanettā nīlabhamu,
nilakkhī ca yathā migī;
Phussatī nāma nāmena,
tatthapassaṃ purindada.
Puttaṃ labhetha varadaṃ,
yācayogaṃ amacchariṃ;
Pūjitaṃ paṭirājūhi,
kittimantaṃ yasassinaṃ.
Gabbhaṃ me dhārayantiyā,
majjhimaṅgaṃ anunnataṃ;
Kucchi anunnato assa,
cāpaṃva likhitaṃ samaṃ.
Thanā me nappapateyyuṃ,
palitā na santu vāsava;
Kāye rajo na limpetha,
vajjhañcāpi pamocaye.
Mayūrakoñcābhirude,
nārivaragaṇāyute;
Khujjacelāpakākiṇṇe,
sūtamāgadhavaṇṇite.
Citraggaḷerughusite,
surāmaṃsapabodhane;
Sivirājassa bhaddante,
tatthassaṃ mahesī piyā”.
“Ye te dasa varā dinnā,
mayā sabbaṅgasobhane;
Sivirājassa vijite,
sabbe te lacchasī vare”.
Idaṃ vatvāna maghavā,
devarājā sujampati;
Phussatiyā varaṃ datvā,
anumodittha vāsavo.
Dasavarakathā nāma.
“Parūḷhakacchanakhalomā,
paṅkadantā rajassirā;
Paggayha dakkhiṇaṃ bāhuṃ,
kiṃ maṃ yācanti brāhmaṇā”.
“Ratanaṃ deva yācāma,
sivīnaṃ raṭṭhavaḍḍhanaṃ;
Dadāhi pavaraṃ nāgaṃ,
īsādantaṃ urūḷhavaṃ”.
“Dadāmi na vikampāmi,
yaṃ maṃ yācanti brāhmaṇā;
Pabhinnaṃ kuñjaraṃ dantiṃ,
opavayhaṃ gajuttamaṃ”.
Hatthikkhandhato oruyha,
rājā cāgādhimānaso;
Brāhmaṇānaṃ adā dānaṃ,
sivīnaṃ raṭṭhavaḍḍhano.
Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Hatthināge padinnamhi,
medanī sampakampatha.
Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Hatthināge padinnamhi,
khubhittha nagaraṃ tadā.
Samākulaṃ puraṃ āsi,
ghoso ca vipulo mahā;
Hatthināge padinnamhi,
sivīnaṃ raṭṭhavaḍḍhane.
Uggā ca rājaputtā ca,
vesiyānā ca brāhmaṇā;
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā.
Kevalo cāpi nigamo,
sivayo ca samāgatā;
Disvā nāgaṃ nīyamānaṃ,
te rañño paṭivedayuṃ.
“Vidhamaṃ deva te raṭṭhaṃ,
putto vessantaro tava;
Kathaṃ no hatthinaṃ dajjā,
nāgaṃ raṭṭhassa pūjitaṃ.
Kathaṃ no kuñjaraṃ dajjā,
īsādantaṃ urūḷhavaṃ;
Khettaññuṃ sabbayuddhānaṃ,
sabbasetaṃ gajuttamaṃ.
Paṇḍukambalasañchannaṃ,
pabhinnaṃ sattumaddanaṃ;
Dantiṃ savāḷabījaniṃ,
setaṃ kelāsasādisaṃ.
Sasetacchattaṃ saupādheyyaṃ,
Sāthabbanaṃ sahatthipaṃ;
Aggayānaṃ rājavāhiṃ,
Brāhmaṇānaṃ adā gajaṃ.
Annaṃ pānañca yo dajjā,
vatthasenāsanāni ca;
Etaṃ kho dānaṃ patirūpaṃ,
etaṃ kho brāhmaṇārahaṃ.
Ayaṃ te vaṃsarājā no,
sivīnaṃ raṭṭhavaḍḍhano;
Kathaṃ vessantaro putto,
gajaṃ bhājeti sañjaya.
Sace tvaṃ na karissasi,
sivīnaṃ vacanaṃ idaṃ;
Maññe taṃ saha puttena,
sivī hatthe karissare”.
“Kāmaṃ janapado māsi,
raṭṭhañcāpi vinassatu;
Nāhaṃ sivīnaṃ vacanā,
rājaputtaṃ adūsakaṃ;
Pabbājeyyaṃ sakā raṭṭhā,
putto hi mama oraso.
Kāmaṃ janapado māsi,
raṭṭhañcāpi vinassatu;
Nāhaṃ sivīnaṃ vacanā,
rājaputtaṃ adūsakaṃ;
Pabbājeyyaṃ sakā raṭṭhā,
putto hi mama atrajo.
Na cāhaṃ tasmiṃ dubbheyyaṃ,
ariyasīlavato hi so;
Asilokopi me assa,
pāpañca pasave bahuṃ;
Kathaṃ vessantaraṃ puttaṃ,
satthena ghātayāmase”.
“Mā naṃ daṇḍena satthena,
na hi so bandhanāraho;
Pabbājehi ca naṃ raṭṭhā,
vaṅke vasatu pabbate”.
“Eso ce sivīnaṃ chando,
chandaṃ na panudāmase;
Imaṃ so vasatu rattiṃ,
kāme ca paribhuñjatu.
Tato ratyā vivasāne,
sūriyassuggamanaṃ pati;
Samaggā sivayo hutvā,
raṭṭhā pabbājayantu naṃ.
Uṭṭhehi katte taramāno,
gantvā vessantaraṃ vada;
‘Sivayo deva te kuddhā,
negamā ca samāgatā.
Uggā ca rājaputtā ca,
vesiyānā ca brāhmaṇā;
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Kevalo cāpi nigamo,
sivayo ca samāgatā.
Asmā ratyā vivasāne,
sūriyassuggamanaṃ pati;
Samaggā sivayo hutvā,
raṭṭhā pabbājayanti taṃ’”.
Sa kattā taramānova,
sivirājena pesito;
Āmuttahatthābharaṇo,
suvattho candanabhūsito.
Sīsaṃ nhāto udake so,
āmuttamaṇikuṇḍalo;
Upāgami puraṃ rammaṃ,
vessantaranivesanaṃ.
Tatthaddasa kumāraṃ so,
ramamānaṃ sake pure;
Parikiṇṇaṃ amaccehi,
tidasānaṃva vāsavaṃ.
So tattha gantvā taramāno,
kattā vessantaraṃbravi;
“Dukkhaṃ te vedayissāmi,
mā me kujjhi rathesabha”.
Vanditvā rodamāno so,
kattā rājānamabravi;
“Bhattā mesi mahārāja,
sabbakāmarasāharo.
Dukkhaṃ te vedayissāmi,
tattha assāsayantu maṃ;
Sivayo deva te kuddhā,
negamā ca samāgatā.
Uggā ca rājaputtā ca,
vesiyānā ca brāhmaṇā;
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Kevalo cāpi nigamo,
sivayo ca samāgatā.
Asmā ratyā vivasāne,
sūriyassuggamanaṃ pati;
Samaggā sivayo hutvā,
raṭṭhā pabbājayanti taṃ”.
“Kismiṃ me sivayo kuddhā,
nāhaṃ passāmi dukkaṭaṃ;
Taṃ me katte viyācikkha,
kasmā pabbājayanti maṃ”.
“Uggā ca rājaputtā ca,
vesiyānā ca brāhmaṇā;
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Nāgadānena khiyyanti,
tasmā pabbājayanti taṃ”.
“Hadayaṃ cakkhumpahaṃ dajjaṃ,
Kiṃ me bāhirakaṃ dhanaṃ;
Hiraññaṃ vā suvaṇṇaṃ vā,
Muttā veḷuriyā maṇi.
Dakkhiṇaṃ vāpahaṃ bāhuṃ,
disvā yācakamāgate;
Dadeyyaṃ na vikampeyyaṃ,
dāne me ramate mano.
Kāmaṃ maṃ sivayo sabbe,
pabbājentu hanantu vā;
Neva dānā viramissaṃ,
kāmaṃ chindantu sattadhā”.
Evaṃ taṃ sivayo āhu,
negamā ca samāgatā;
“Kontimārāya tīrena,
girimārañjaraṃ pati;
Yena pabbājitā yanti,
tena gacchatu subbato”.
“Sohaṃ tena gamissāmi,
yena gacchanti dūsakā;
Rattindivaṃ me khamatha,
yāva dānaṃ dadāmahaṃ”.
Āmantayittha rājā naṃ,
maddiṃ sabbaṅgasobhanaṃ;
“Yaṃ te kiñci mayā dinnaṃ,
dhanaṃ dhaññañca vijjati.
Hiraññaṃ vā suvaṇṇaṃ vā,
muttā veḷuriyā bahū;
Sabbaṃ taṃ nidaheyyāsi,
yañca te pettikaṃ dhanaṃ”.
Tamabravi rājaputtī,
maddī sabbaṅgasobhanā;
“Kuhiṃ deva nidahāmi,
taṃ me akkhāhi pucchito”.
“Sīlavantesu dajjāsi,
dānaṃ maddi yathārahaṃ;
Na hi dānā paraṃ atthi,
patiṭṭhā sabbapāṇinaṃ.
Puttesu maddi dayesi,
sassuyā sasuramhi ca;
Yo ca taṃ bhattā maññeyya,
sakkaccaṃ taṃ upaṭṭhahe.
No ce taṃ bhattā maññeyya,
mayā vippavasena te;
Aññaṃ bhattāraṃ pariyesa,
mā kisittho mayā vinā.
Ahañhi vanaṃ gacchāmi,
ghoraṃ vāḷamigāyutaṃ;
Saṃsayo jīvitaṃ mayhaṃ,
ekakassa brahāvane”.
Tamabravi rājaputtī,
maddī sabbaṅgasobhanā;
“Abhumme kathaṃ nu bhaṇasi,
pāpakaṃ vata bhāsasi.
Nesa dhammo mahārāja,
yaṃ tvaṃ gaccheyya ekako;
Ahampi tena gacchāmi,
yena gacchasi khattiya.
Maraṇaṃ vā tayā saddhiṃ,
jīvitaṃ vā tayā vinā;
Tadeva maraṇaṃ seyyo,
yañce jīve tayā vinā.
Aggiṃ ujjālayitvāna,
ekajālasamāhitaṃ;
Tattha me maraṇaṃ seyyo,
yañce jīve tayā vinā.
Yathā āraññakaṃ nāgaṃ,
dantiṃ anveti hatthinī;
Jessantaṃ giriduggesu,
samesu visamesu ca.
Evaṃ taṃ anugacchāmi,
putte ādāya pacchato;
Subharā te bhavissāmi,
na te hessāmi dubbharā.
Ime kumāre passanto,
mañjuke piyabhāṇine;
Āsīne vanagumbasmiṃ,
na rajjassa sarissasi.
Ime kumāre passanto,
mañjuke piyabhāṇine;
Kīḷante vanagumbasmiṃ,
na rajjassa sarissasi.
Ime kumāre passanto,
mañjuke piyabhāṇine;
Assame ramaṇīyamhi,
na rajjassa sarissasi.
Ime kumāre passanto,
mañjuke piyabhāṇine;
Kīḷante assame ramme,
na rajjassa sarissasi.
Ime kumāre passanto,
māladhārī alaṅkate;
Assame ramaṇīyamhi,
na rajjassa sarissasi.
Ime kumāre passanto,
māladhārī alaṅkate;
Kīḷante assame ramme,
na rajjassa sarissasi.
Yadā dakkhisi naccante,
kumāre māladhārine;
Assame ramaṇīyamhi,
na rajjassa sarissasi.
Yadā dakkhisi naccante,
kumāre māladhārine;
Kīḷante assame ramme,
na rajjassa sarissasi.
Yadā dakkhisi mātaṅgaṃ,
kuñjaraṃ saṭṭhihāyanaṃ;
Ekaṃ araññe carantaṃ,
na rajjassa sarissasi.
Yadā dakkhisi mātaṅgaṃ,
kuñjaraṃ saṭṭhihāyanaṃ;
Sāyaṃ pāto vicarantaṃ,
na rajjassa sarissasi.
Yadā kareṇusaṅghassa,
yūthassa purato vajaṃ;
Koñcaṃ kāhati mātaṅgo,
kuñjaro saṭṭhihāyano;
Tassa taṃ nadato sutvā,
na rajjassa sarissasi.
Dubhato vanavikāse,
yadā dakkhisi kāmado;
Vane vāḷamigākiṇṇe,
na rajjassa sarissasi.
Migaṃ disvāna sāyanhaṃ,
pañcamālinamāgataṃ;
Kimpurise ca naccante,
na rajjassa sarissasi.
Yadā sossasi nigghosaṃ,
sandamānāya sindhuyā;
Gītaṃ kimpurisānañca,
na rajjassa sarissasi.
Yadā sossasi nigghosaṃ,
girigabbharacārino;
Vassamānassulūkassa,
na rajjassa sarissasi.
Yadā sīhassa byagghassa,
khaggassa gavayassa ca;
Vane sossasi vāḷānaṃ,
na rajjassa sarissasi.
Yadā morīhi parikiṇṇaṃ,
barihīnaṃ matthakāsinaṃ;
Moraṃ dakkhisi naccantaṃ,
na rajjassa sarissasi.
Yadā morīhi parikiṇṇaṃ,
aṇḍajaṃ citrapakkhinaṃ;
Moraṃ dakkhisi naccantaṃ,
na rajjassa sarissasi.
Yadā morīhi parikiṇṇaṃ,
nīlagīvaṃ sikhaṇḍinaṃ;
Moraṃ dakkhisi naccantaṃ,
na rajjassa sarissasi.
Yadā dakkhisi hemante,
pupphite dharaṇīruhe;
Surabhiṃ sampavāyante,
na rajjassa sarissasi.
Yadā hemantike māse,
haritaṃ dakkhisi medaniṃ;
Indagopakasañchannaṃ,
na rajjassa sarissasi.
Yadā dakkhisi hemante,
pupphite dharaṇīruhe;
Kuṭajaṃ bimbajālañca,
pupphitaṃ loddapadmakaṃ;
Surabhiṃ sampavāyante,
na rajjassa sarissasi.
Yadā hemantike māse,
vanaṃ dakkhisi pupphitaṃ;
Opupphāni ca padmāni,
na rajjassa sarissasi”.
Hemavantaṃ nāma.