Comments
Loading Comment Form...
Loading Comment Form...
“Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.
Katamo ca, bhikkhave, adhammo, katamo ca dhammo; katamo ca anattho, katamo ca attho? Pāṇātipāto, bhikkhave, adhammo; pāṇātipātā veramaṇī dhammo; ye ca pāṇātipātapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; pāṇātipātā veramaṇipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
Adinnādānaṃ, bhikkhave, adhammo; adinnādānā veramaṇī dhammo… kāmesumicchācāro, bhikkhave, adhammo; kāmesumicchācārā veramaṇī dhammo… musāvādo, bhikkhave, adhammo; musāvādā veramaṇī dhammo… pisuṇā vācā, bhikkhave, adhammo; pisuṇāya vācāya veramaṇī dhammo… pharusā vācā, bhikkhave, adhammo; pharusāya vācāya veramaṇī dhammo… samphappalāpo, bhikkhave, adhammo; samphappalāpā veramaṇī dhammo… abhijjhā, bhikkhave, adhammo; anabhijjhā dhammo… byāpādo, bhikkhave, adhammo; abyāpādo dhammo… .
Micchādiṭṭhi, bhikkhave, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.
‘Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti.
Sattamaṃ.