Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamo otaraṇo hārasampāto?
“Tasmā rakkhitacittassa, sammāsaṅkappagocaro”ti gāthā. “Tasmā rakkhitacittassa, sammāsaṅkappagocaro”. “Sammādiṭṭhipurekkhāro”ti sammādiṭṭhiyā gahitāya gahitāni bhavanti pañcindriyāni, ayaṃ indriyehi otaraṇā.
Tāniyeva indriyāni vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, evaṃ sabbaṃ, ayaṃ paṭiccasamuppādena otaraṇā.
Tāniyeva pañcindriyāni tīhi khandhehi saṅgahitāni— sīlakkhandhena samādhikkhandhena paññākkhandhena. Ayaṃ khandhehi otaraṇā.
Tāni yeva pañcindriyāni saṅkhārapariyāpannāni. Ye saṅkhārā anāsavā no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā, ayaṃ dhātūhi otaraṇā.
Sā dhammadhātu dhammāyatanapariyāpannā, yaṃ āyatanaṃ anāsavaṃ no ca bhavaṅgaṃ, ayaṃ āyatanehi otaraṇā.
Niyutto otaraṇo hārasampāto.