Comments
Loading Comment Form...
Loading Comment Form...
Kosalānaṃ purā rammā,
agamā dakkhiṇāpathaṃ;
Ākiñcaññaṃ patthayāno,
brāhmaṇo mantapāragū.
So assakassa visaye,
maḷakassa samāsane;
Vasi godhāvarīkūle,
uñchena ca phalena ca.
Tasseva upanissāya,
gāmo ca vipulo ahu;
Tato jātena āyena,
mahāyaññamakappayi.
Mahāyaññaṃ yajitvāna,
puna pāvisi assamaṃ;
Tasmiṃ paṭipaviṭṭhamhi,
añño āgañchi brāhmaṇo.
Ugghaṭṭapādo tasito,
paṅkadanto rajassiro;
So ca naṃ upasaṅkamma,
satāni pañca yācati.
Tamenaṃ bāvarī disvā,
āsanena nimantayi;
Sukhañca kusalaṃ pucchi,
idaṃ vacanamabravi.
“Yaṃ kho mama deyyadhammaṃ,
Sabbaṃ visajjitaṃ mayā;
Anujānāhi me brahme,
Natthi pañcasatāni me”.
“Sace me yācamānassa,
bhavaṃ nānupadassati;
Sattame divase tuyhaṃ,
muddhā phalatu sattadhā”.
Abhisaṅkharitvā kuhako,
bheravaṃ so akittayi;
Tassa taṃ vacanaṃ sutvā,
bāvarī dukkhito ahu.
Ussussati anāhāro,
sokasallasamappito;
Athopi evaṃ cittassa,
jhāne na ramatī mano.
Utrastaṃ dukkhitaṃ disvā,
devatā atthakāminī;
Bāvariṃ upasaṅkamma,
idaṃ vacanamabravi.
“Na so muddhaṃ pajānāti,
kuhako so dhanatthiko;
Muddhani muddhapāte vā,
ñāṇaṃ tassa na vijjati”.
“Bhotī carahi jānāti,
Taṃ me akkhāhi pucchitā;
Muddhaṃ muddhādhipātañca,
Taṃ suṇoma vaco tava”.
“Ahampetaṃ na jānāmi,
ñāṇaṃ mettha na vijjati;
Muddhani muddhādhipāte ca,
jinānaṃ hettha dassanaṃ”.
“Atha ko carahi jānāti,
asmiṃ pathavimaṇḍale;
Muddhaṃ muddhādhipātañca,
taṃ me akkhāhi devate”.
“Purā kapilavatthumhā,
nikkhanto lokanāyako;
Apacco okkākarājassa,
sakyaputto pabhaṅkaro.
So hi brāhmaṇa sambuddho,
sabbadhammāna pāragū;
Sabbābhiññābalappatto,
sabbadhammesu cakkhumā;
Sabbakammakkhayaṃ patto,
vimutto upadhikkhaye.
Buddho so bhagavā loke,
dhammaṃ deseti cakkhumā;
Taṃ tvaṃ gantvāna pucchassu,
so te taṃ byākarissati”.
Sambuddhoti vaco sutvā,
udaggo bāvarī ahu;
Sokassa tanuko āsi,
pītiñca vipulaṃ labhi.
So bāvarī attamano udaggo,
Taṃ devataṃ pucchati vedajāto;
“Katamamhi gāme nigamamhi vā pana,
Katamamhi vā janapade lokanātho;
Yattha gantvāna passemu,
Sambuddhaṃ dvipaduttamaṃ”.
“Sāvatthiyaṃ kosalamandire jino,
Pahūtapañño varabhūrimedhaso;
So sakyaputto vidhuro anāsavo,
Muddhādhipātassa vidū narāsabho”.
Tato āmantayī sisse,
brāhmaṇe mantapāragū;
“Etha māṇavā akkhissaṃ,
suṇātha vacanaṃ mama.
Yasseso dullabho loke,
pātubhāvo abhiṇhaso;
Svājja lokamhi uppanno,
sambuddho iti vissuto;
Khippaṃ gantvāna sāvatthiṃ,
passavho dvipaduttamaṃ”.
“Kathaṃ carahi jānemu,
disvā buddhoti brāhmaṇa;
Ajānataṃ no pabrūhi,
yathā jānemu taṃ mayaṃ”.
“Āgatāni hi mantesu,
mahāpurisalakkhaṇā;
Dvattiṃsāni ca byākkhātā,
samattā anupubbaso.
Yassete honti gattesu,
mahāpurisalakkhaṇā;
Dveyeva tassa gatiyo,
tatiyā hi na vijjati.
Sace agāraṃ āvasati,
vijeyya pathaviṃ imaṃ;
Adaṇḍena asatthena,
dhammena anusāsati.
Sace ca so pabbajati,
Agārā anagāriyaṃ;
Vivaṭṭacchado sambuddho,
Arahā bhavati anuttaro.
Jātiṃ gottañca lakkhaṇaṃ,
mante sisse punāpare;
Muddhaṃ muddhādhipātañca,
manasāyeva pucchatha.
Anāvaraṇadassāvī,
yadi buddho bhavissati;
Manasā pucchite pañhe,
vācāya visajjessati”.
Bāvarissa vaco sutvā,
sissā soḷasa brāhmaṇā;
Ajito tissametteyyo,
puṇṇako atha mettagū.
Dhotako upasīvo ca,
nando ca atha hemako;
Todeyyakappā dubhayo,
jatukaṇṇī ca paṇḍito.
Bhadrāvudho udayo ca,
posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī,
piṅgiyo ca mahāisi.
Paccekagaṇino sabbe,
sabbalokassa vissutā;
Jhāyī jhānaratā dhīrā,
pubbavāsanavāsitā.
Bāvariṃ abhivādetvā,
katvā ca naṃ padakkhiṇaṃ;
Jaṭājinadharā sabbe,
pakkāmuṃ uttarāmukhā.
Maḷakassa patiṭṭhānaṃ,
puramāhissatiṃ tadā;
Ujjeniñcāpi gonaddhaṃ,
vedisaṃ vanasavhayaṃ.
Kosambiñcāpi sāketaṃ,
sāvatthiñca puruttamaṃ;
Setabyaṃ kapilavatthuṃ,
kusinārañca mandiraṃ.
Pāvañca bhoganagaraṃ,
vesāliṃ māgadhaṃ puraṃ;
Pāsāṇakaṃ cetiyañca,
ramaṇīyaṃ manoramaṃ.
Tasitovudakaṃ sītaṃ,
mahālābhaṃva vāṇijo;
Chāyaṃ ghammābhitattova,
turitā pabbatamāruhuṃ.
Bhagavā tamhi samaye,
bhikkhusaṃghapurakkhato;
Bhikkhūnaṃ dhammaṃ deseti,
sīhova nadatī vane.
Ajito addasa buddhaṃ,
Pītaraṃsiṃva bhāṇumaṃ;
Candaṃ yathā pannarase,
Paripūraṃ upāgataṃ.
Athassa gatte disvāna,
paripūrañca byañjanaṃ;
Ekamantaṃ ṭhito haṭṭho,
manopañhe apucchatha.
“Ādissa jammanaṃ brūhi,
gottaṃ brūhi salakkhaṇaṃ;
Mantesu pāramiṃ brūhi,
kati vāceti brāhmaṇo”.
“Vīsaṃ vassasataṃ āyu,
so ca gottena bāvarī;
Tīṇissa lakkhaṇā gatte,
tiṇṇaṃ vedāna pāragū.
Lakkhaṇe itihāse ca,
sanighaṇḍusakeṭubhe;
Pañcasatāni vāceti,
sadhamme pāramiṃ gato”.
“Lakkhaṇānaṃ pavicayaṃ,
bāvarissa naruttama;
Taṇhacchida pakāsehi,
mā no kaṅkhāyitaṃ ahu”.
“Mukhaṃ jivhāya chādeti,
uṇṇassa bhamukantare;
Kosohitaṃ vatthaguyhaṃ,
evaṃ jānāhi māṇava”.
Pucchañhi kiñci asuṇanto,
sutvā pañhe viyākate;
Vicinteti jano sabbo,
vedajāto katañjalī.
“Ko nu devo vā brahmā vā,
indo vāpi sujampati;
Manasā pucchite pañhe,
kametaṃ paṭibhāsati”.
“Muddhaṃ muddhādhipātañca,
bāvarī paripucchati;
Taṃ byākarohi bhagavā,
kaṅkhaṃ vinaya no ise”.
“Avijjā muddhāti jānāhi,
vijjā muddhādhipātinī;
Saddhāsatisamādhīhi,
chandavīriyena saṃyutā”.
Tato vedena mahatā,
santhambhetvāna māṇavo;
Ekaṃsaṃ ajinaṃ katvā,
pādesu sirasā pati.
“Bāvarī brāhmaṇo bhoto,
saha sissehi mārisa;
Udaggacitto sumano,
pāde vandati cakkhuma”.
“Sukhito bāvarī hotu,
saha sissehi brāhmaṇo;
Tvañcāpi sukhito hohi,
ciraṃ jīvāhi māṇava.
Bāvarissa ca tuyhaṃ vā,
sabbesaṃ sabbasaṃsayaṃ;
Katāvakāsā pucchavho,
yaṃ kiñci manasicchatha”.
Sambuddhena katokāso,
nisīditvāna pañjalī;
Ajito paṭhamaṃ pañhaṃ,
tattha pucchi tathāgataṃ.
Vatthugāthā niṭṭhitā.