Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ito satasahassamhi,
kappe uppajji nāyako.
Ovādako viññāpako,
tārako sabbapāṇinaṃ;
Desanākusalo buddho,
tāresi janataṃ bahuṃ.
Anukampako kāruṇiko,
hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe,
pañcasīle patiṭṭhapi.
Evaṃ nirākulaṃ āsi,
suññataṃ titthiyehi ca;
Vicittaṃ arahantehi,
vasībhūtehi tādibhi.
Ratanānaṭṭhapaññāsaṃ,
uggatova mahāmuni;
Kañcanagghiyasaṅkāso,
bāttiṃsavaralakkhaṇo.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Tadāhaṃ haṃsavatiyaṃ,
jātā seṭṭhikule ahuṃ;
Nānāratanapajjote,
mahāsukhasamappitā.
Upetvā taṃ mahāvīraṃ,
assosiṃ dhammadesanaṃ;
Amataṃ paramassādaṃ,
paramatthanivedakaṃ.
Tadā nimantayitvāna,
sasaṃghaṃ lokanāyakaṃ;
Datvā tassa mahādānaṃ,
pasannā sehi pāṇibhi.
Jhāyinīnaṃ bhikkhunīnaṃ,
aggaṭṭhānamapatthayiṃ;
Nipacca sirasā dhīraṃ,
sasaṃghaṃ lokanāyakaṃ.
Tadā adantadamako,
tilokasaraṇo pabhū;
Byākāsi narasārathi,
‘lacchase taṃ supatthitaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādā,
orasā dhammanimmitā;
Nandāti nāma nāmena,
hessati satthu sāvikā’.
Taṃ sutvā muditā hutvā,
yāvajīvaṃ tadā jinaṃ;
Mettacittā paricariṃ,
paccayehi vināyakaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tato cutā yāmamagaṃ,
tatohaṃ tusitaṃ gatā;
Tato ca nimmānaratiṃ,
vasavattipuraṃ tato.
Yattha yatthūpapajjāmi,
tassa kammassa vāhasā;
Tattha tattheva rājūnaṃ,
mahesittamakārayiṃ.
Tato cutā manussatte,
rājānaṃ cakkavattinaṃ;
Maṇḍalīnañca rājūnaṃ,
mahesittamakārayiṃ.
Sampattiṃ anubhotvāna,
devesu manujesu ca;
Sabbattha sukhitā hutvā,
nekakappesu saṃsariṃ.
Pacchime bhave sampatte,
suramme kapilavhaye;
Rañño suddhodanassāhaṃ,
dhītā āsiṃ aninditā.
Siriyā rūpiniṃ disvā,
nanditaṃ āsi taṃ kulaṃ;
Tena nandāti me nāmaṃ,
sundaraṃ pavaraṃ ahu.
Yuvatīnañca sabbāsaṃ,
kalyāṇīti ca vissutā;
Tasmimpi nagare ramme,
ṭhapetvā taṃ yasodharaṃ.
Jeṭṭho bhātā tilokaggo,
pacchimo arahā tathā;
Ekākinī gahaṭṭhāhaṃ,
mātarā paricoditā.
‘Sākiyamhi kule jātā,
putte buddhānujā tuvaṃ;
Nandenapi vinā bhūtā,
agāre kiṃ nu acchasi.
Jarāvasānaṃ yobbaññaṃ,
rūpaṃ asucisammataṃ;
Rogantamapicārogyaṃ,
jīvitaṃ maraṇantikaṃ.
Idampi te subhaṃ rūpaṃ,
sasīkantaṃ manoharaṃ;
Bhūsanānaṃ alaṅkāraṃ,
sirisaṅghāṭasannibhaṃ.
Puñjitaṃ lokasāraṃva,
nayanānaṃ rasāyanaṃ;
Puññānaṃ kittijananaṃ,
ukkākakulanandanaṃ.
Na cireneva kālena,
jarā samadhisessati;
Vihāya gehaṃ kāruññe,
cara dhammamanindite’.
Sutvāhaṃ mātu vacanaṃ,
pabbajiṃ anagāriyaṃ;
Dehena na tu cittena,
rūpayobbanalāḷitā.
Mahatā ca payattena,
jhānajjhena paraṃ mama;
Kātuñca vadate mātā,
na cāhaṃ tattha ussukā.
Tato mahākāruṇiko,
disvā maṃ kāmalālasaṃ;
Nibbindanatthaṃ rūpasmiṃ,
mama cakkhupathe jino.
Sakena ānubhāvena,
itthiṃ māpesi sobhiniṃ;
Dassanīyaṃ suruciraṃ,
mamatopi surūpiniṃ.
Tamahaṃ vimhitā disvā,
ativimhitadehiniṃ;
Cintayiṃ ‘saphalaṃ meti,
nettalābhañca mānusaṃ.
Tamahaṃ ehi subhage,
yenattho taṃ vadehi me;
Kulaṃ te nāmagottañca,
vada me yadi te piyaṃ.
Na vañcakālo subhage,
ucchaṅge maṃ nivāsaya;
Sīdantīva mamaṅgāni,
pasuppaya muhuttakaṃ’.
Tato sīsaṃ mamaṅge sā,
katvā sayi sulocanā;
Tassā nalāṭe patitā,
luddhā paramadāruṇā.
Saha tassā nipātena,
piḷakā upapajjatha;
Pagghariṃsu pabhinnā ca,
kuṇapā pubbalohitā.
Pabhinnaṃ vadanañcāpi,
kuṇapaṃ pūtigandhanaṃ;
Uddhumātaṃ vinilañca,
pubbañcāpi sarīrakaṃ.
Sā paveditasabbaṅgī,
nissasantī muhuṃ muhuṃ;
Vedayantī sakaṃ dukkhaṃ,
karuṇaṃ paridevayi.
‘Dukkhena dukkhitā homi,
phusayanti ca vedanā;
Mahādukkhe nimuggamhi,
saraṇaṃ hohi me sakhī.
Kuhiṃ vadanasobhaṃ te,
kuhiṃ te tuṅganāsikā;
Tambabimbavaroṭṭhaṃ te,
vadanaṃ te kuhiṃ gataṃ.
Kuhiṃ sasīnibhaṃ vaṇṇaṃ,
kambugīvā kuhiṃ gatā;
Doḷālolāva te kaṇṇā,
vevaṇṇaṃ samupāgatā.
Makuḷakhārakākārā,
kalikāva payodharā;
Pabhinnā pūtikuṇapā,
duṭṭhagandhittamāgatā.
Vedimajjhāva sussoṇī,
sūnāva nītakibbisā;
Jātā amejjhabharitā,
aho rūpamasassataṃ.
Sabbaṃ sarīrasañjātaṃ,
pūtigandhaṃ bhayānakaṃ;
Susānamiva bībhacchaṃ,
ramante yattha bālisā’.
Tadā mahākāruṇiko,
bhātā me lokanāyako;
Disvā saṃviggacittaṃ maṃ,
imā gāthā abhāsatha.
‘Āturaṃ kuṇapaṃ pūtiṃ,
passa nande samussayaṃ;
Asubhāya cittaṃ bhāvehi,
ekaggaṃ susamāhitaṃ.
Yathā idaṃ tathā etaṃ,
yathā etaṃ tathā idaṃ;
Duggandhaṃ pūtikaṃ vāti,
bālānaṃ abhinanditaṃ.
Evametaṃ avekkhantī,
rattindivamatanditā;
Tato sakāya paññāya,
abhinibbijjha dakkhasi’.
Tatohaṃ atisaṃviggā,
sutvā gāthā subhāsitā;
Tatraṭṭhitāvahaṃ santī,
arahattamapāpuṇiṃ.
Yattha yattha nisinnāhaṃ,
sadā jhānaparāyaṇā;
Jino tasmiṃ guṇe tuṭṭho,
etadagge ṭhapesi maṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ nandā bhikkhunī janapadakalyāṇī imā gāthāyo abhāsitthāti.
Nandātheriyāpadānaṃ pañcamaṃ.