Comments
Loading Comment Form...
Loading Comment Form...
Aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanto kati āpattiyo āpajjati? Aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa— aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanto imā dve āpattiyo āpajjati.
Bhikkhuniyā vosāsantiyā na nivāretvā bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
Sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
Āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjanto kati āpattiyo āpajjati? Āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjanto dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa— āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjanto imā dve āpattiyo āpajjati.
Cattāro pāṭidesanīyā niṭṭhitā.