Comments
Loading Comment Form...
Loading Comment Form...
“Yedha maccharino loke,
kadariyā paribhāsakā;
Aññesaṃ dadamānānaṃ,
antarāyakarā narā.
Kīdiso tesaṃ vipāko,
samparāyo ca kīdiso;
Bhagavantaṃ puṭṭhumāgamma,
kathaṃ jānemu taṃ mayan”ti.
“Yedha maccharino loke,
kadariyā paribhāsakā;
Aññesaṃ dadamānānaṃ,
antarāyakarā narā.
Nirayaṃ tiracchānayoniṃ,
yamalokaṃ upapajjare;
Sace enti manussattaṃ,
dalidde jāyare kule.
Coḷaṃ piṇḍo ratī khiḍḍā,
yattha kicchena labbhati;
Parato āsīsare bālā,
tampi tesaṃ na labbhati;
Diṭṭhe dhammesa vipāko,
samparāye ca duggatī”ti.
“Itihetaṃ vijānāma,
aññaṃ pucchāma gotama;
Yedha laddhā manussattaṃ,
vadaññū vītamaccharā.
Buddhe pasannā dhamme ca,
saṃghe ca tibbagāravā;
Kīdiso tesaṃ vipāko,
samparāyo ca kīdiso;
Bhagavantaṃ puṭṭhumāgamma,
kathaṃ jānemu taṃ mayan”ti.
“Yedha laddhā manussattaṃ,
vadaññū vītamaccharā;
Buddhe pasannā dhamme ca,
saṃghe ca tibbagāravā;
Ete saggā pakāsanti,
yattha te upapajjare.
Sace enti manussattaṃ,
aḍḍhe ājāyare kule;
Coḷaṃ piṇḍo ratī khiḍḍā,
yatthākicchena labbhati.
Parasambhatesu bhogesu,
vasavattīva modare;
Diṭṭhe dhammesa vipāko,
samparāye ca suggatī”ti.