Comments
Loading Comment Form...
Loading Comment Form...
๐ Na vattabbaṃ—
“saṃghassa dinnaṃ mahapphalan”ti? Āmantā. Nanu saṃgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti? Āmantā. Hañci saṃgho āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassa, tena vata re vattabbe—
“saṃghassa dinnaṃ mahapphalan”ti.
๐ Na vattabbaṃ—
“saṃghassa dinnaṃ mahapphalan”ti? Āmantā. Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatāti? Āmantā. Hañci cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatā, tena vata re vattabbe—
“saṃghassa dinnaṃ mahapphalan”ti.
๐ Na vattabbaṃ—
“saṃghassa dinnaṃ mahapphalan”ti? Āmantā. Nanu vuttaṃ bhagavatā—
“saṃghe, gotami, dehi, saṃghe te dinne ahañceva pūjito bhavissāmi saṃgho cā”ti. Attheva suttantoti? Āmantā. Tena hi saṃghassa dinnaṃ mahapphalanti.
๐ Na vattabbaṃ—
“saṃghassa dinnaṃ mahapphalan”ti? Āmantā. Nanu sakko devānamindo bhagavantaṃ etadavoca—
“Yajamānānaṃ manussānaṃ,
puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ,
kattha dinnaṃ mahapphalan”ti.
“Cattāro ca paṭipannā,
cattāro ca phale ṭhitā;
Esa saṃgho ujubhūto,
paññāsīlasamāhito.
Yajamānānaṃ manussānaṃ,
puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ,
saṃghe dinnaṃ mahapphalanti.
Eso hi saṃgho vipulo mahaggato,
Esappameyyo udadhīva sāgaro;
Ete hi seṭṭhā naravīrasāvakā,
Pabhaṅkarā dhammamudīrayanti.
Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ,
Ye saṃghamuddissa dadanti dānaṃ;
Sā dakkhiṇā saṃghagatā patiṭṭhitā,
Mahapphalā lokavidūna vaṇṇitā.
Etādisaṃ yaññamanussarantā,
Ye vedajātā vicaranti loke;
Vineyya maccheramalaṃ samūlaṃ,
Aninditā saggamupenti ṭhānan”ti.
Attheva suttantoti? Āmantā. Tena hi saṃghassa dinnaṃ mahapphalanti.
Na vattabbaṃ saṃghassa dinnaṃ mahapphalantikathā niṭṭhitā.