Comments
Loading Comment Form...
Loading Comment Form...
Anādariyaṃ paṭicca pādukāruḷhassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— vācato ca cittato ca samuṭṭhāti, na kāyato…pe… .
Anādariyaṃ paṭicca upāhanāruḷhassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— vācato ca cittato ca samuṭṭhāti, na kāyato…pe… .
Anādariyaṃ paṭicca yānagatassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— vācato ca cittato ca samuṭṭhāti, na kāyato…pe… .
Anādariyaṃ paṭicca sayanagatassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— vācato ca cittato ca samuṭṭhāti, na kāyato…pe… .
Anādariyaṃ paṭicca pallatthikāya nisinnassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— vācato ca cittato ca samuṭṭhāti, na kāyato…pe… .
Anādariyaṃ paṭicca veṭhitasīsassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— vācato ca cittato ca samuṭṭhāti, na kāyato…pe… .
Anādariyaṃ paṭicca oguṇṭhitasīsassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— vācato ca cittato ca samuṭṭhāti, na kāyato…pe… .
Anādariyaṃ paṭicca chamāyaṃ nisīditvā āsane nisinnassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— kāyato ca vācato ca cittato ca samuṭṭhāti…pe… .
Anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— kāyato ca vācato ca cittato ca samuṭṭhāti…pe… .
Anādariyaṃ paṭicca ṭhitena nisinnassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— kāyato ca vācato ca cittato ca samuṭṭhāti…pe… .
Anādariyaṃ paṭicca pacchato gacchantena purato gacchantassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— kāyato ca vācato ca cittato ca samuṭṭhāti…pe… .
Anādariyaṃ paṭicca uppathena gacchantena pathena gacchantassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— kāyato ca vācato ca cittato ca samuṭṭhāti…pe… .
Anādariyaṃ paṭicca ṭhitena uccāraṃ vā passāvaṃ vā karontassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— kāyato ca cittato ca samuṭṭhāti, na vācato…pe… .
Anādariyaṃ paṭicca harite uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— kāyato ca cittato ca samuṭṭhāti, na vācato…pe… .
Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ…pe… kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi akaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— kāyato ca cittato ca samuṭṭhāti, na vācato…pe… .
Pādukavaggo sattamo.
Pañcasattati sekhiyā niṭṭhitā.
Tassuddānaṃ
Parimaṇḍalaṃ paṭicchannaṃ,
susaṃvutokkhittacakkhu;
Ukkhittojjagghikā saddo,
tayo ceva pacālanā.
Khambhaṃ oguṇṭhito cevuk-
kuṭipallatthikāya ca;
Sakkaccaṃ pattasaññī ca,
samasūpaṃ samatittikaṃ.
Sakkaccaṃ pattasaññī ca,
sapadānaṃ samasūpakaṃ;
Thūpakato paṭicchannaṃ,
viññattujjhānasaññinā.
Na mahantaṃ maṇḍalaṃ dvāraṃ,
Sabbaṃ hatthaṃ na byāhare;
Ukkhepo chedanā gaṇḍo,
Dhunaṃ sitthāvakārakaṃ.
Jivhānicchārakañceva,
capucapu surusuru;
Hattho patto ca oṭṭho ca,
sāmisaṃ sitthakena ca.
Chattapāṇissa saddhammaṃ,
na desenti tathāgatā;
Evameva daṇḍapāṇissa,
satthaāvudhapāṇinaṃ.
Pādukā upāhanā ceva,
yānaseyyāgatassa ca;
Pallatthikā nisinnassa,
veṭhitoguṇṭhitassa ca.
Chamā nīcāsane ṭhāne,
pacchato uppathena ca;
Ṭhitakena na kātabbaṃ,
harite udakamhi cāti.
Tesaṃ vaggānamuddānaṃ
Parimaṇḍalaujjagghi,
khambhaṃ piṇḍaṃ tatheva ca;
Kabaḷā surusuru ca,
pādukena ca sattamāti.
Mahāvibhaṅge katthapaññattivāro niṭṭhito.