3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Siddhatthassa bhagavato,
ārāmo ropito mayā;
Sandacchāyesu rukkhesu,
upāsantesu pakkhisu.
Addasaṃ virajaṃ buddhaṃ,
āhutīnaṃ paṭiggahaṃ;
Ārāmaṃ abhināmesiṃ,
lokajeṭṭhaṃ narāsabhaṃ.
Haṭṭho haṭṭhena cittena,
phalaṃ pupphamadāsahaṃ;
Tato jātappasādova,
taṃ vanaṃ pariṇāmayiṃ.
Buddhassa yamidaṃ dāsiṃ,
vippasannena cetasā;
Bhave nibbattamānamhi,
nibbattati phalaṃ mama.
Catunnavutito kappe,
yaṃ ārāmamadaṃ tadā;
Duggatiṃ nābhijānāmi,
ārāmassa idaṃ phalaṃ.
Sattatiṃse ito kappe,
sattāsuṃ mudusītalā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ārāmadāyako thero imā gāthāyo abhāsitthāti.
Ārāmadāyakattherassāpadānaṃ sattamaṃ.