Comments
Loading Comment Form...
Loading Comment Form...
Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.
Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “saṅkhārapaccayāpi avijjā”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.
Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “viññāṇapaccayāpi saṅkhāro”.
Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “viññāṇapaccayā nāmaṃ”.
Tattha katamaṃ nāmapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmapaccayāpi viññāṇaṃ”.
Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ”.
Tattha katamaṃ chaṭṭhāyatanapaccayāpi nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “chaṭṭhāyatanapaccayāpi nāmaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.
Tattha katamaṃ phassapaccayāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “phassapaccayāpi chaṭṭhāyatanaṃ”.
Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.
Tattha katamo vedanāpaccayāpi phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “vedanāpaccayāpi phasso”.
Tattha katamā vedanāpaccayā taṇhā? Yo rāgo sārāgo…pe… cittassa sārāgo— ayaṃ vuccati “vedanāpaccayā taṇhā”.
Tattha katamā taṇhāpaccayāpi vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ vuccati “taṇhāpaccayāpi vedanā”.
Tattha katamaṃ taṇhāpaccayā upādānaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho— idaṃ vuccati “taṇhāpaccayā upādānaṃ”.
Tattha katamā upādānapaccayāpi taṇhā? Yo rāgo…pe… cittassa sārāgo— ayaṃ vuccati “upādānapaccayāpi taṇhā”.
Tattha katamo upādānapaccayā bhavo? Ṭhapetvā upādānaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho— ayaṃ vuccati “upādānapaccayā bhavo”.
Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo— ayaṃ vuccati “bhavapaccayā jāti”.
Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni— ayaṃ vuccati “jarā”. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ— idaṃ vuccati “maraṇaṃ”. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.
Evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (1:13)
Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmaṃ, nāmapaccayāpi viññāṇaṃ; nāmapaccayā phasso, phassapaccayāpi nāmaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.
Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “saṅkhārapaccayāpi avijjā”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.
Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “viññāṇapaccayāpi saṅkhāro”.
Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “viññāṇapaccayā nāmaṃ”.
Tattha katamaṃ nāmapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmapaccayāpi viññāṇaṃ”.
Nāmapaccayā phassoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho— idaṃ vuccati “nāmaṃ”.
Tattha katamo nāmapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “nāmapaccayā phasso”.
Tattha katamaṃ phassapaccayāpi nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— idaṃ vuccati “phassapaccayāpi nāmaṃ” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (2:14)
Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.
Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “saṅkhārapaccayāpi avijjā”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.
Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “viññāṇapaccayāpi saṅkhāro”.
Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.
Nāmarūpapaccayāpi viññāṇanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.
Tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmarūpapaccayāpi viññāṇaṃ”.
Nāmarūpapaccayā chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.
Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṃ”.
Tattha katamaṃ chaṭṭhāyatanapaccayāpi nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “chaṭṭhāyatanapaccayāpi nāmarūpaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.
Tattha katamaṃ phassapaccayāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “phassapaccayāpi chaṭṭhāyatanaṃ” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (3:15)
Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā; saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayāpi saṅkhāro; viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayāpi viññāṇaṃ; nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayāpi nāmarūpaṃ; chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṃ; phassapaccayā vedanā, vedanāpaccayāpi phasso; vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā; taṇhāpaccayā upādānaṃ, upādānapaccayāpi taṇhā; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.
Tattha katamā saṅkhārapaccayāpi avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “saṅkhārapaccayāpi avijjā”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.
Tattha katamo viññāṇapaccayāpi saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “viññāṇapaccayāpi saṅkhāro”.
Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati nāmaṃ. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.
Nāmarūpapaccayāpi viññāṇanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.
Tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmarūpapaccayāpi viññāṇaṃ”.
Nāmarūpapaccayā saḷāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.
Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ— idaṃ vuccati “nāmarūpapaccayā saḷāyatanaṃ”.
Tattha katamaṃ chaṭṭhāyatanapaccayāpi nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “chaṭṭhāyatanapaccayāpi nāmarūpaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.
Tattha katamaṃ phassapaccayāpi chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “phassapaccayāpi chaṭṭhāyatanaṃ”.
Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (4:16)
Aññamaññacatukkaṃ.