Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
mahiṃso pavanacārako;
Pavaḍḍhakāyo balavā,
mahanto bhīmadassano.
Pabbhāre giridugge ca,
rukkhamūle dakāsaye;
Hotettha ṭhānaṃ mahiṃsānaṃ,
koci koci tahiṃ tahiṃ.
Vicaranto brahāraññe,
ṭhānaṃ addasa bhaddakaṃ;
Taṃ ṭhānaṃ upagantvāna,
tiṭṭhāmi ca sayāmi ca.
Athettha kapimāgantvā,
pāpo anariyo lahu;
Khandhe nalāṭe bhamuke,
mutteti ohadeti taṃ.
Sakimpi divasaṃ dutiyaṃ,
tatiyaṃ catutthampi ca;
Dūseti maṃ sabbakālaṃ,
tena homi upadduto.
Mamaṃ upaddutaṃ disvā,
yakkho maṃ idamabravi;
‘Nāsehetaṃ chavaṃ pāpaṃ,
siṅgehi ca khurehi ca’.
Evaṃ vutte, tadā yakkhe,
ahaṃ taṃ idamabraviṃ;
‘Kiṃ tvaṃ makkhesi kuṇapena,
pāpena anariyena maṃ.
Yadihaṃ tassa pakuppeyyaṃ,
tato hīnataro bhave;
Sīlañca me pabhijjeyya,
viññū ca garaheyyu maṃ.
Hīḷitā jīvitā vāpi,
parisuddhena mataṃ varaṃ;
Kyāhaṃ jīvitahetūpi,
kāhāmi paraheṭhanaṃ’.
Mamevāyaṃ maññamāno,
aññepevaṃ karissati;
Teva tassa vadhissanti,
sā me mutti bhavissati.
Hīnamajjhimaukkaṭṭhe,
sahanto avamānitaṃ;
Evaṃ labhati sappañño,
manasā yathāpatthitan”ti.
Mahiṃsarājacariyaṃ pañcamaṃ.