Comments
Loading Comment Form...
Loading Comment Form...
Lasuṇaṃ khādantī dve āpattiyo āpajjati. Khādissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Sambādhe lomaṃ saṃharāpentī dve āpattiyo āpajjati. Saṃharāpeti, payoge dukkaṭaṃ; saṃharāpite āpatti pācittiyassa.
Talaghātakaṃ karontī dve āpattiyo āpajjati. Karoti, payoge dukkaṭaṃ; kate āpatti pācittiyassa.
Jatumaṭṭhakaṃ ādiyantī dve āpattiyo āpajjati. Ādiyati, payoge dukkaṭaṃ, ādinne āpatti pācittiyassa.
Atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantī dve āpattiyo āpajjati. Ādiyati, payoge dukkaṭaṃ; ādinne āpatti pācittiyassa.
Bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.
Āmakadhaññaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. “Bhuñjissāmī”ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.
Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍentī dve āpattiyo āpajjati. Chaḍḍeti, payoge dukkaṭaṃ; chaḍḍite āpatti pācittiyassa.
Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍentī dve āpattiyo āpajjati. Chaḍḍeti, payoge dukkaṭaṃ; chaḍḍite āpatti pācittiyassa.
Naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantī dve āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; yattha ṭhitā passati vā suṇāti vā, āpatti pācittiyassa.
Lasuṇavaggo paṭhamo.