Comments
Loading Comment Form...
Loading Comment Form...
Surāmerayapāne pācittiyaṃ kattha paññattanti? Kosambiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ sāgataṃ ārabbha. Kismiṃ vatthusminti? Āyasmā sāgato majjaṃ pivi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti— siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato…pe… .
Aṅgulipatodake pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhuṃ aṅgulipatodakena hāsesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— kāyato ca cittato ca samuṭṭhāti, na vācato…pe… .
Udake hasadhamme pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sattarasavaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Sattarasavaggiyā bhikkhū aciravatiyā nadiyā udake kīḷiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti— kāyato ca cittato ca samuṭṭhāti, na vācato…pe… .
Anādariye pācittiyaṃ kattha paññattanti? Kosambiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ channaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā channo anādariyaṃ akāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe… .
Bhikkhuṃ bhiṃsāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhuṃ bhiṃsāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe… .
Jotiṃ samādahitvā visibbentassa pācittiyaṃ kattha paññattanti? Bhaggesu paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū jotiṃ samādahitvā visibbesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, dve anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe… .
Orenaddhamāsaṃ nahāyantassa pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū rājānampi passitvā na mattaṃ jānitvā nahāyiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, cha anupaññattiyo. Sabbatthapaññatti, padesapaññattīti? Padesapaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe… .
Anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū attano cīvaraṃ na sañjāniṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe… .
Bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe… .
Bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhūnaṃ pattampi cīvarampi apanidhesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe… .
Surāmerayavaggo chaṭṭho.