Comments
Loading Comment Form...
Loading Comment Form...
“Anutīracārī bhaddante,
sahāyamanudhāva maṃ;
Mahā me gahito maccho,
so maṃ harati vegasā”.
“Gambhīracārī bhaddante,
daḷhaṃ gaṇhāhi thāmasā;
Ahaṃ taṃ uddharissāmi,
supaṇṇo uragāmiva”.
“Vivādo no samuppanno,
dabbhapuppha suṇohi me;
Samehi medhagaṃ samma,
vivādo vūpasammataṃ”.
“Dhammaṭṭhohaṃ pure āsiṃ,
bahū aḍḍā me tīritā;
Samemi medhagaṃ samma,
vivādo vūpasammataṃ.
Anutīracāri naṅguṭṭhaṃ,
sīsaṃ gambhīracārino;
Accāyaṃ majjhimo khaṇḍo,
dhammaṭṭhassa bhavissati”.
“Cirampi bhakkho abhavissa,
sace na vivademase;
Asīsakaṃ anaṅguṭṭhaṃ,
siṅgālo harati rohitaṃ”.
“Yathāpi rājā nandeyya,
rajjaṃ laddhāna khattiyo;
Evāhamajja nandāmi,
disvā puṇṇamukhaṃ patiṃ.
Kathaṃ nu thalajo santo,
udake macchaṃ parāmasi;
Puṭṭho me samma akkhāhi,
kathaṃ adhigataṃ tayā”.
“Vivādena kisā honti,
vivādena dhanakkhayā;
Jīnā uddā vivādena,
bhuñja māyāvi rohitaṃ.
Evameva manussesu,
vivādo yattha jāyati;
Dhammaṭṭhaṃ paṭidhāvanti,
so hi nesaṃ vināyako;
Dhanāpi tattha jīyanti,
rājakoso pavaḍḍhatī”ti.
Dabbhapupphajātakaṃ pañcamaṃ.