Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca—
“kathāhaṃ, bhante, vijāyeyyan”ti?
“Tena hi, bhagini, aggadānaṃ dehī”ti.
“Kiṃ, bhante, aggadānan”ti?
“Methunadhamman”ti. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti.
Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ etadavoca—
“kathāhaṃ, bhante, puttaṃ labheyyan”ti?
“Tena hi, bhagini, aggadānaṃ dehī”ti.
“Kiṃ, bhante, aggadānan”ti?
“Methunadhamman”ti. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti.
Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca—
“kathāhaṃ, bhante, sāmikassa piyā assan”ti?
“Tena hi, bhagini, aggadānaṃ dehī”ti.
“Kiṃ, bhante, aggadānan”ti?
“Methunadhamman”ti. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti.
Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca—
“kathāhaṃ, bhante, subhagā assan”ti?
“Tena hi, bhagini, aggadānaṃ dehī”ti.
“Kiṃ, bhante, aggadānan”ti?
“Methunadhamman”ti. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti.
Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca—
“kyāhaṃ, bhante, ayyassa dajjāmī”ti?
“Aggadānaṃ, bhaginī”ti.
“Kiṃ, bhante, aggadānan”ti?
“Methunadhamman”ti. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti.
Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca—
“kenāhaṃ, bhante, ayyaṃ upaṭṭhemī”ti?
“Aggadānena, bhaginī”ti.
“Kiṃ, bhante, aggadānan”ti?
“Methunadhamman”ti. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti.
Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ etadavoca—
“kathāhaṃ, bhante, sugatiṃ gaccheyyan”ti?
“Tena hi, bhagini, aggadānaṃ dehī”ti.
“Kiṃ, bhante, aggadānan”ti?
“Methunadhamman”ti. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno saṃghādisesan”ti.
Attakāmapāricariyasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.