Comments
Loading Comment Form...
Loading Comment Form...
Kosalānaṃ purā rammā,
agamā dakkhiṇāpathaṃ;
Ākiñcaññaṃ patthayāno,
_brāhmaṇo mantapāragū. _
So assakassa visaye,
aḷakassa samāsane;
Vasi godhāvarīkūle,
_uñchena ca phalena ca. _
Tasseva upanissāya,
gāmo ca vipulo ahu;
Tato jātena āyena,
_mahāyaññamakappayi. _
Mahāyaññaṃ yajitvāna,
puna pāvisi assamaṃ;
Tasmiṃ paṭipaviṭṭhamhi,
_añño āgañchi brāhmaṇo. _
Ugghaṭṭapādo tasito,
paṅkadanto rajassiro;
So ca naṃ upasaṅkamma,
_satāni pañca yācati. _
Tamenaṃ bāvarī disvā,
āsanena nimantayi;
Sukhañca kusalaṃ pucchi,
_idaṃ vacanamabravi. _
“Yaṃ kho mama deyyadhammaṃ,
Sabbaṃ visajjitaṃ mayā;
Anujānāhi me brahme,
_Natthi pañcasatāni me”. _
“Sace me yācamānassa,
bhavaṃ nānupadassati;
Sattame divase tuyhaṃ,
_muddhā phalatu sattadhā”. _
Abhisaṅkharitvā kuhako,
bheravaṃ so akittayi;
Tassa taṃ vacanaṃ sutvā,
_bāvarī dukkhito ahu. _
Ussussati anāhāro,
Sokasallasamappito;
Athopi evaṃ cittassa,
_Jhāne na ramatī mano. _
Utrastaṃ dukkhitaṃ disvā,
Devatā atthakāminī;
Bāvariṃ upasaṅkamma,
_Idaṃ vacanamabravi. _
“Na so muddhaṃ pajānāti,
Kuhako so dhanatthiko;
Muddhani muddhapāte vā,
_Ñāṇaṃ tassa na vijjati”. _
“Bhotī carahi jānāsi,
Taṃ me akkhāhi pucchitā;
Muddhaṃ muddhādhipātañca,
_Taṃ suṇoma vaco tava”. _
“Ahampetaṃ na jānāmi,
Ñāṇamettha na vijjati;
Muddhani muddhādhipāte ca,
_Jinānaṃ hettha dassanaṃ”. _
“Atha ko carahi jānāti,
Asmiṃ pathavimaṇḍale;
Muddhaṃ muddhādhipātañca,
_Taṃ me akkhāhi devate”. _
“Purā kapilavatthumhā,
Nikkhanto lokanāyako;
Apacco okkākarājassa,
_Sakyaputto pabhaṅkaro. _
So hi brāhmaṇa sambuddho,
Sabbadhammāna pāragū;
Sabbābhiññābalappatto,
Sabbadhammesu cakkhumā;
Sabbakammakkhayaṃ patto,
_Vimutto upadhikkhaye. _
Buddho so bhagavā loke,
Dhammaṃ deseti cakkhumā;
Taṃ tvaṃ gantvāna pucchassu,
_So te taṃ byākarissati”. _
Sambuddhoti vaco sutvā,
Udaggo bāvarī ahu;
Sokassa tanuko āsi,
_Pītiñca vipulaṃ labhi. _
So bāvarī attamano udaggo,
Taṃ devataṃ pucchati vedajāto;
“Katamamhi gāme nigamamhi vā pana,
Katamamhi vā janapade lokanātho;
Yattha gantvāna passemu,
_Sambuddhaṃ dvipaduttamaṃ”. _
“Sāvatthiyaṃ kosalamandire jino,
Pahūtapañño varabhūrimedhaso;
So sakyaputto vidhuro anāsavo,
_Muddhādhipātassa vidū narāsabho”. _
Tato āmantayī sisse,
Brāhmaṇe mantapārage;
“Etha māṇavā akkhissaṃ,
_Suṇātha vacanaṃ mama. _
Yasseso dullabho loke,
Pātubhāvo abhiṇhaso;
Svājja lokamhi uppanno,
Sambuddho iti vissuto;
Khippaṃ gantvāna sāvatthiṃ,
_Passavho dvipaduttamaṃ”. _
“Kathaṃ carahi jānemu,
Disvā buddhoti brāhmaṇa;
Ajānataṃ no pabrūhi,
_Yathā jānemu taṃ mayaṃ”. _
“Āgatāni hi mantesu,
Mahāpurisalakkhaṇā;
Dvattiṃsāni ca byākkhātā,
_Samattā anupubbaso. _
Yassete honti gattesu,
Mahāpurisalakkhaṇā;
Dveyeva tassa gatiyo,
_Tatiyā hi na vijjati. _
Sace agāraṃ āvasati,
Vijeyya pathaviṃ imaṃ;
Adaṇḍena asatthena,
_Dhammena manusāsati. _
Sace ca so pabbajati,
Agārā anagāriyaṃ;
Vivaṭṭacchado sambuddho,
_Arahā bhavati anuttaro. _
Jātiṃ gottañca lakkhaṇaṃ,
Mante sisse punāpare;
Muddhaṃ muddhādhipātañca,
_Manasāyeva pucchatha. _
Anāvaraṇadassāvī,
Yadi buddho bhavissati;
Manasā pucchite pañhe,
_Vācāya vissajessati”. _
Bāvarissa vaco sutvā,
Sissā soḷasa brāhmaṇā;
Ajito tissametteyyo,
_Puṇṇako atha mettagū. _
Dhotako upasīvo ca,
Nando ca atha hemako;
Todeyya-kappā dubhayo,
_Jatukaṇṇī ca paṇḍito. _
Bhadrāvudho udayo ca,
Posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī,
_Piṅgiyo ca mahāisi. _
Paccekagaṇino sabbe,
Sabbalokassa vissutā;
Jhāyī jhānaratā dhīrā,
_Pubbavāsanavāsitā. _
Bāvariṃ abhivādetvā,
Katvā ca naṃ padakkhiṇaṃ;
Jaṭājinadharā sabbe,
_Pakkāmuṃ uttarāmukhā. _
Aḷakassa patiṭṭhānaṃ,
Purimāhissatiṃ tadā;
Ujjeniñcāpi gonaddhaṃ,
_Vedisaṃ vanasavhayaṃ. _
Kosambiñcāpi sāketaṃ,
Sāvatthiñca puruttamaṃ;
Setabyaṃ kapilavatthuṃ,
_Kusinārañca mandiraṃ. _
Pāvañca bhoganagaraṃ,
Vesāliṃ māgadhaṃ puraṃ;
Pāsāṇakaṃ cetiyañca,
_Ramaṇīyaṃ manoramaṃ. _
Tasitovudakaṃ sītaṃ,
Mahālābhaṃva vāṇijo;
Chāyaṃ ghammābhitattova,
_Turitā pabbatamāruhuṃ. _
Bhagavā tamhi samaye,
Bhikkhusaṃghapurakkhato;
Bhikkhūnaṃ dhammaṃ deseti,
_Sīhova nadatī vane. _
Ajito addasa buddhaṃ,
Sataraṃsiṃva bhāṇumaṃ;
Candaṃ yathā pannarase,
_Pāripūriṃ upāgataṃ. _
Athassa gatte disvāna,
Paripūrañca byañjanaṃ;
Ekamantaṃ ṭhito haṭṭho,
_Manopañhe apucchatha. _
“Ādissa jammanaṃ brūhi,
Gottaṃ brūhi salakkhaṇaṃ;
Mantesu pāramiṃ brūhi,
_Kati vāceti brāhmaṇo”. _
“Vīsaṃ vassasataṃ āyu,
So ca gottena bāvarī;
Tīṇissa lakkhaṇā gatte,
_Tiṇṇaṃ vedāna pāragū. _
Lakkhaṇe itihāse ca,
Sanighaṇḍusakeṭubhe;
Pañcasatāni vāceti,
_Sadhamme pāramiṃ gato”. _
“Lakkhaṇānaṃ pavicayaṃ,
Bāvarissa naruttama;
Kaṅkhacchida pakāsehi,
_Mā no kaṅkhāyitaṃ ahu”. _
“Mukhaṃ jivhāya chādeti,
Uṇṇassa bhamukantare;
Kosohitaṃ vatthaguyhaṃ,
_Evaṃ jānāhi māṇava”. _
Pucchañhi kiñci asuṇanto,
Sutvā pañhe viyākate;
Vicinteti jano sabbo,
_Vedajāto katañjalī. _
“Ko nu devo vā brahmā vā,
Indo vāpi sujampati;
Manasā pucchite pañhe,
_Kametaṃ paṭibhāsati”. _
“Muddhaṃ muddhādhipātañca,
Bāvarī paripucchati;
Taṃ byākarohi bhagavā,
_Kaṅkhaṃ vinaya no ise”. _
“Avijjā muddhāti jānāhi,
Vijjā muddhādhipātinī;
Saddhāsatisamādhīhi,
_Chandaviriyena saṃyutā”. _
Tato vedena mahatā,
Santhambhitvāna māṇavo;
Ekaṃsaṃ ajinaṃ katvā,
_Pādesu sirasā pati. _
“Bāvarī brāhmaṇo bhoto,
Saha sissehi mārisa;
Udaggacitto sumano,
_Pāde vandati cakkhuma”. _
“Sukhito bāvarī hotu,
Saha sissehi brāhmaṇo;
Tvañcāpi sukhito hohi,
_Ciraṃ jīvāhi māṇava. _
Bāvarissa ca tuyhaṃ vā,
Sabbesaṃ sabbasaṃsayaṃ;
Katāvakāsā pucchavho,
_Yaṃ kiñci manasicchatha”. _
Sambuddhena katokāso,
Nisīditvāna pañjalī;
Ajito paṭhamaṃ pañhaṃ,
_Tattha pucchi tathāgataṃ. _
Vatthugāthā niṭṭhitā.