Comments
Loading Comment Form...
Loading Comment Form...
Kenassu nivuto loko, (iccāyasmā ajito)
Kenassu nappakāsati;
Kissābhilepanaṃ brūsi,
_Kiṃsu tassa mahabbhayaṃ. _
Kenassu nivuto lokoti. Lokoti nirayaloko tiracchānaloko pettivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko devaloko— ayaṃ vuccati loko. Ayaṃ loko kena āvuto nivuto ovuto pihito paṭicchanno paṭikujjitoti— kenassu nivuto loko?
Iccāyasmā ajitoti. Iccāti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ iccāti. Āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti. Ajitoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti— iccāyasmā ajito.
Kenassu nappakāsatīti kena loko nappakāsati nappabhāsati na tapati na virocati na ñāyati na paññāyatīti— kenassu nappakāsati.
Kissābhilepanaṃ brūsīti kiṃ lokassa lepanaṃ lagganaṃ bandhanaṃ upakkileso. Kena loko litto saṃlitto upalitto kiliṭṭho saṃkiliṭṭho makkhito saṃsaṭṭho laggo laggito palibuddho, brūsi ācikkhasi desesi paññapesi paṭṭhapesi vivarasi vibhajasi uttānīkarosi pakāsesīti— kissābhilepanaṃ brūsi.
Kiṃsu tassa mahabbhayanti kiṃ lokassa bhayaṃ mahabbhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggoti— kiṃsu tassa mahabbhayaṃ. Tenāha so brāhmaṇo—
“Kenassu nivuto loko, (iccāyasmā ajito)
Kenassu nappakāsati;
Kissābhilepanaṃ brūsi,
Kiṃsu tassa mahabbhayan”ti.
Avijjāya nivuto loko, (ajitāti bhagavā)
Vevicchā pamādā nappakāsati;
Jappābhilepanaṃ brūmi,
_Dukkhamassa mahabbhayaṃ. _
Avijjāya nivuto lokoti. Avijjāti dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccavekkhaṇakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati— avijjā.
Lokoti nirayaloko tiracchānaloko pettivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko devaloko— ayaṃ vuccati loko. Ayaṃ loko imāya avijjāya āvuto nivuto ovuto pihito paṭicchanno paṭikujjitoti— avijjāya nivuto loko.
Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ. Api ca, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggamānoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggakaṇḍakoti bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji pavibhaji dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā; bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti, yadidaṃ bhagavāti— ajitāti bhagavā.
Vevicchā pamādā nappakāsatīti. Vevicchaṃ vuccati pañca macchariyāni— āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa— idaṃ vuccati macchariyaṃ. Api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho vuccati macchariyaṃ. Pamādo vattabbo— kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu kāmaguṇesu vā cittassa vosaggo vosaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ— ayaṃ vuccati pamādo. Vevicchā pamādā nappakāsatīti iminā ca macchariyena iminā ca pamādena loko nappakāsati nappabhāsati na tapati na virocati na ñāyati na paññāyatīti— vevicchā pamādā nappakāsati.
Jappābhilepanaṃ brūmīti jappā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsīsanā āsīsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ mārāmisaṃ māravisayo māranivāso māragocaro mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ— ayaṃ vuccati jappā. Lokassa lepanaṃ lagganaṃ bandhanaṃ upakkileso imāya jappāya loko litto saṃlitto upalitto kiliṭṭho saṃkiliṭṭho makkhito saṃsaṭṭho laggo laggito palibuddhoti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti— jappābhilepanaṃ brūmi.
Dukkhamassa mahabbhayanti. Dukkhanti jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ nerayikaṃ dukkhaṃ tiracchānayonikaṃ dukkhaṃ pettivisayikaṃ dukkhaṃ mānusikaṃ dukkhaṃ gabbhokkantimūlakaṃ dukkhaṃ gabbhaṭṭhitimūlakaṃ dukkhaṃ gabbhavuṭṭhānamūlakaṃ dukkhaṃ jātassūpanibandhakaṃ dukkhaṃ jātassa parādheyyakaṃ dukkhaṃ attūpakkamaṃ dukkhaṃ parūpakkamaṃ dukkhaṃ saṅkhāradukkhaṃ vipariṇāmadukkhaṃ cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍāho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassaṃ dukkhaṃ mātumaraṇaṃ dukkhaṃ pitumaraṇaṃ dukkhaṃ bhātumaraṇaṃ dukkhaṃ bhaginimaraṇaṃ dukkhaṃ puttamaraṇaṃ dukkhaṃ dhītumaraṇaṃ dukkhaṃ ñātibyasanaṃ dukkhaṃ rogabyasanaṃ dukkhaṃ bhogabyasanaṃ dukkhaṃ sīlabyasanaṃ dukkhaṃ diṭṭhibyasanaṃ dukkhaṃ yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyati. Atthaṅgamato nirodho paññāyati. Kammasannissito vipāko, vipākasannissitaṃ kammaṃ, nāmasannissitaṃ rūpaṃ rūpasannissitaṃ nāmaṃ, jātiyā anugataṃ jarāya anusaṭaṃ byādhinā abhibhūtaṃ maraṇena abbhāhataṃ dukkhe patiṭṭhitaṃ atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ— idaṃ vuccati dukkhaṃ. Idaṃ dukkhaṃ lokassa bhayaṃ mahābhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggoti— dukkhamassa mahabbhayaṃ. Tenāha bhagavā—
“Avijjāya nivuto loko, (ajitāti bhagavā)
Vevicchā pamādā nappakāsati;
Jappābhilepanaṃ brūmi,
Dukkhamassa mahabbhayan”ti.
Savanti sabbadhi sotā, (iccāyasmā ajito)
Sotānaṃ kiṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūhi,
_Kena sotā pidhiyyare. _
Savanti sabbadhi sotāti. Sotāti taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto. Sabbadhīti sabbesu āyatanesu. Savantīti savanti āsavanti sandanti pavattanti. Cakkhuto rūpe savanti āsavanti sandanti pavattanti. Sotato sadde savanti… ghānato gandhe savanti… jivhāto rase savanti… kāyato phoṭṭhabbe savanti… manato dhamme savanti āsavanti sandanti pavattanti. Cakkhuto rūpataṇhā savanti āsavanti sandanti pavattanti. Sotato saddataṇhā savanti āsavanti sandanti pavattanti. Ghānato gandhataṇhā savanti… jivhāto rasataṇhā savanti… kāyato phoṭṭhabbataṇhā savanti… manato dhammataṇhā savanti āsavanti sandanti pavattantīti— savanti sabbadhi sotā.
Iccāyasmā ajitoti. Iccāti padasandhi…pe… padānupubbatāpetaṃ iccāti…pe… iccāyasmā ajito.
Sotānaṃ kiṃ nivāraṇanti sotānaṃ kiṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti— sotānaṃ kiṃ nivāraṇaṃ.
Sotānaṃ saṃvaraṃ brūhīti sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopanaṃ brūhi ācikkha desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti— sotānaṃ saṃvaraṃ brūhi.
Kena sotā pidhiyyareti kena sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattantīti— kena sotā pidhiyyare. Tenāha so brāhmaṇo—
“Savanti sabbadhi sotā, (iccāyasmā ajito)
Sotānaṃ kiṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūhi,
Kena sotā pidhiyyare”.
Yāni sotāni lokasmiṃ, (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi,
_Paññāyete pidhiyyare. _
Yāni sotāni lokasminti yāni etāni sotāni mayā kittitāni pakittitāni ācikkhitāni desitāni paññapitāni paṭṭhapitāni vivaritāni vibhajitāni uttānīkatāni pakāsitāni, seyyathidaṃ— taṇhāsoto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto. Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi— yāni sotāni lokasmiṃ. Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.
Sati tesaṃ nivāraṇanti. Satīti yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā, sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo— ayaṃ vuccati sati. Nivāraṇanti āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopananti— sati tesaṃ nivāraṇaṃ.
Sotānaṃ saṃvaraṃ brūmīti sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhanaṃ gopanaṃ brūmi ācikkhāmi…pe… uttānīkaromi pakāsemīti— sotānaṃ saṃvaraṃ brūmi.
Paññāyete pidhiyyareti. Paññāti yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Paññāyete pidhiyyareti— paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Sabbe saṅkhārā aniccā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Sabbe saṅkhārā dukkhā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Sabbe saṅkhārā anattā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Avijjāpaccayā saṅkhārā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Saṅkhārapaccayā viññāṇan”ti… “viññāṇapaccayā nāmarūpan”ti… “nāmarūpapaccayā saḷāyatanan”ti… “saḷāyatanapaccayā phasso”ti… “phassapaccayā vedanā”ti… “vedanāpaccayā taṇhā”ti… “taṇhāpaccayā upādānan”ti… “upādānapaccayā bhavo”ti… “bhavapaccayā jātī”ti… “jātipaccayā jarāmaraṇan”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Avijjānirodhā saṅkhāranirodho”ti… “saṅkhāranirodhā viññāṇanirodho”ti… “viññāṇanirodhā nāmarūpanirodho”ti… “nāmarūpanirodhā saḷāyatananirodho”ti… “saḷāyatananirodhā phassanirodho”ti… “phassanirodhā vedanānirodho”ti… “vedanānirodhā taṇhānirodho”ti… “taṇhānirodhā upādānanirodho”ti… “upādānanirodhā bhavanirodho”ti… “bhavanirodhā jātinirodho”ti… “jātinirodhā jarāmaraṇanirodho”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Idaṃ dukkhan”ti… “ayaṃ dukkhasamudayo”ti… “ayaṃ dukkhanirodho”ti… “ayaṃ dukkhanirodhagāminī paṭipadā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Ime dhammā āsavā”ti… “ayaṃ āsavasamudayo”ti… “ayaṃ āsavanirodho”ti… “ayaṃ āsavanirodhagāminī paṭipadā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. “Ime dhammā abhiññeyyā”ti… “ime dhammā pariññeyyā”ti… “ime dhammā pahātabbā”ti… “ime dhammā bhāvetabbā”ti… “ime dhammā sacchikātabbā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato… catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattantīti— paññāyete pidhiyyare. Tenāha bhagavā—
“Yāni sotāni lokasmiṃ, (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi,
Paññāyete pidhiyyare”ti.
Paññā ceva sati cāpi, (iccāyasmā ajito)
Nāmarūpañca mārisa;
Etaṃ me puṭṭho pabrūhi,
_Katthetaṃ uparujjhati. _
Paññā ceva sati cāpīti. Paññāti yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Satīti yā sati anussati…pe… sammāsatīti— paññā ceva sati cāpi, iccāyasmā ajito.
Nāmarūpañca mārisāti. Nāmanti cattāro arūpino khandhā. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti— nāmarūpañca mārisa.
Etaṃ me puṭṭho pabrūhīti. Etaṃ meti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Puṭṭhoti pucchito yācito ajjhesito pasādito. Pabrūhīti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti— etaṃ me puṭṭho pabrūhi.
Katthetaṃ uparujjhatīti. Katthetaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti— katthetaṃ uparujjhati. Tenāha so brāhmaṇo—
“Paññā ceva sati cāpi, (iccāyasmā ajito)
Nāmarūpañca mārisa;
Etaṃ me puṭṭho pabrūhi,
Katthetaṃ uparujjhatī”ti.
Yametaṃ pañhaṃ apucchi,
ajita taṃ vadāmi te;
Yattha nāmañca rūpañca,
asesaṃ uparujjhati;
Viññāṇassa nirodhena,
_etthetaṃ uparujjhati. _
Yametaṃ pañhaṃ apucchīti. Yametanti paññañca satiñca nāmarūpañca. Apucchīti apucchasi yācasi ajjhesasi pasādesīti— yametaṃ pañhaṃ apucchi.
Ajita taṃ vadāmi teti. Ajitāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Tanti paññañca satiñca nāmarūpañca. Vadāmīti vadāmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti— ajita taṃ vadāmi te.
Yattha nāmañca rūpañca, asesaṃ uparujjhatīti nāmanti cattāro arūpino khandhā. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ. Asesanti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ asesanti. Uparujjhatīti nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti. Yattha nāmañca rūpañca asesaṃ uparujjhati.
Viññāṇassa nirodhena, etthetaṃ uparujjhatīti sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena dve bhave ṭhapetvā pañcasu bhavesu ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Anāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā rūpadhātuyā vā arūpadhātuyā vā ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Arahattamaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Arahato anupādisesāya nibbānadhātuyā parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmañca rūpañca, etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhantīti— viññāṇassa nirodhena, etthetaṃ uparujjhati. Tenāha bhagavā—
“Yametaṃ pañhaṃ apucchi,
ajita taṃ vadāmi te;
Yattha nāmañca rūpañca,
asesaṃ uparujjhati;
Viññāṇassa nirodhena,
etthetaṃ uparujjhatī”ti.
Ye ca saṅkhātadhammāse,
ye ca sekhā puthū idha;
Tesaṃ me nipako iriyaṃ,
_puṭṭho pabrūhi mārisa. _
Ye ca saṅkhātadhammāseti saṅkhātadhammā vuccanti arahanto khīṇāsavā. Kiṃkāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavā? Te saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. “Sabbe saṅkhārā aniccā”ti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. “Sabbe saṅkhārā dukkhā”ti saṅkhātadhammā…pe… “sabbe dhammā anattā”ti saṅkhātadhammā… “avijjāpaccayā saṅkhārā”ti saṅkhātadhammā… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. Atha vā tesaṃ khandhā saṅkhātā dhātuyo saṅkhātā āyatanāni saṅkhātā gatiyo saṅkhātā upapattiyo saṅkhātā paṭisandhi saṅkhātā bhavā saṅkhātā saṃsārā saṅkhātā vaṭṭā saṅkhātā. Atha vā te khandhapariyante ṭhitā dhātupariyante ṭhitā āyatanapariyante ṭhitā gatipariyante ṭhitā upapattipariyante ṭhitā paṭisandhipariyante ṭhitā bhavapariyante ṭhitā saṃsārapariyante ṭhitā vaṭṭapariyante ṭhitā antime bhave ṭhitā antime samussaye ṭhitā antimadehadharā arahanto.
Tesaṃ cāyaṃ pacchimako,
Carimoyaṃ samussayo;
Jātimaraṇasaṃsāro,
Natthi nesaṃ punabbhavoti.
Taṃkāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavāti. Ye ca saṅkhātadhammāse, ye ca sekhā puthū idhāti. Sekhāti kiṃkāraṇā vuccanti sekhā? Sikkhantīti sekhā. Kiñca sikkhanti? Adhisīlampi sikkhanti, adhicittampi sikkhanti, adhipaññampi sikkhanti.
Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā— ayaṃ adhisīlasikkhā.
Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati— ayaṃ adhicittasikkhā.
Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. So “idaṃ dukkhan”ti yathābhūtaṃ pajānāti, “ayaṃ dukkhasamudayo”ti…pe… “ayaṃ dukkhanirodho”ti… “ayaṃ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṃ pajānāti. “Ime āsavā”ti…pe… “ayaṃ āsavasamudayo”ti… “ayaṃ āsavanirodho”ti… “ayaṃ āsavanirodhagāminī paṭipadā”ti yathābhūtaṃ pajānāti. “Ayaṃ adhipaññāsikkhā”… imā tisso sikkhāyo āvajjantā sikkhanti jānantā sikkhanti passantā sikkhanti cittaṃ adhiṭṭhahantā sikkhanti saddhāya adhimuccantā sikkhanti vīriyaṃ paggaṇhantā sikkhanti satiṃ upaṭṭhapentā sikkhanti cittaṃ samādahantā sikkhanti paññāya pajānantā sikkhanti abhiññeyyaṃ abhijānantā sikkhanti pariññeyyaṃ parijānantā sikkhanti pahātabbaṃ pajahantā sikkhanti bhāvetabbaṃ bhāventā sikkhanti sacchikātabbaṃ sacchikarontā sikkhanti ācaranti samācaranti samādāya vattanti. Taṃkāraṇā vuccanti— sekhā. Puthūti bahukā. Ete sekhā sotāpannā ca paṭipannā ca sakadāgāmino ca paṭipannā ca anāgāmino ca paṭipannā ca arahanto ca paṭipannā ca. Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloketi— ye ca sekhā puthū idha.
Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisāti tvampi nipako paṇḍito paññavā buddhimā ñāṇī medhāvī. Tesaṃ saṅkhātadhammānañca sekkhānañca iriyaṃ cariyaṃ vuttiṃ pavattiṃ ācaraṃ gocaraṃ vihāraṃ paṭipadaṃ. Puṭṭhoti pucchito yācito ajjhesito pasādito. Pabrūhīti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti— tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisa. Tenāha so brāhmaṇo—
“Ye ca saṅkhātadhammāse,
ye ca sekhā puthū idha;
Tesaṃ me nipako iriyaṃ,
puṭṭho pabrūhi mārisā”ti.
Kāmesu nābhigijjheyya,
manasānāvilo siyā;
Kusalo sabbadhammānaṃ,
_sato bhikkhu paribbaje. _
Kāmesu nābhigijjheyyāti. Kāmāti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca— yaṃ kiñci rajanīyavatthu vatthukāmā.
Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā, hīnā kāmā majjhimā kāmā paṇītā kāmā, āpāyikā kāmā mānusikā kāmā dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā paranimmitā kāmā, pariggahitā kāmā apariggahitā kāmā, mamāyitā kāmā amamāyitā kāmā, sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā, kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena ramaṇīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.
Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo, yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho kāmagedho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ—
Addasaṃ kāma te mūlaṃ,
saṅkappā kāma jāyasi;
Na taṃ saṅkappayissāmi,
evaṃ kāma na hehisīti.
Ime vuccanti kilesakāmā. Gedho vuccati taṇhā, yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Kāmesu nābhigijjheyyāti kilesakāmena vatthukāmesu nābhigijjheyya na paligijjheyya na palibundheyya agiddho assa agadhito amucchito anajjhosanno vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā vihareyyāti— kāmesu nābhigijjheyya.
Manasānāvilo siyāti. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Kāyaduccaritena cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ. Vacīduccaritena…pe… manoduccaritena… rāgena… dosena… mohena… kodhena… upanāhena… makkhena… paḷāsena… issāya… macchariyena… māyāya… sāṭheyyena… thambhena… sārambhena… mānena… atimānena… madena… pamādena… sabbakilesehi… sabbaduccaritehi… sabbaḍāhehi… sabbapariḷāhehi… sabbasantāpehi… sabbākusalābhisaṅkhārehi cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avūpasantaṃ. Manasānāvilo siyāti cittena anāvilo siyā— aluḷito anerito aghaṭṭito acalito abhanto vūpasanto āvilakare kilese jaheyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, āvilakarehi kilesehi ca ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti— manasānāvilo siyā.
Kusalo sabbadhammānanti “sabbe saṅkhārā aniccā”ti kusalo sabbadhammānaṃ, “sabbe saṅkhārā dukkhā”ti kusalo sabbadhammānaṃ, “sabbe dhammā anattā”ti kusalo sabbadhammānaṃ, “avijjāpaccayā saṅkhārā”ti kusalo sabbadhammānaṃ…pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti kusalo sabbadhammānaṃ. Evampi kusalo sabbadhammānaṃ.
Atha vā aniccato kusalo sabbadhammānaṃ, dukkhato…pe… rogato… gaṇḍato… sallato… aghato… ābādhato… parato… palokato… ītito… upaddavato… bhayato… upasaggato… calato… pabhaṅguto… addhuvato… atāṇato… aleṇato… asaraṇato… asaraṇībhūtato… rittato… tucchato… suññato… anattato… ādīnavato… vipariṇāmadhammato… asārakato… aghamūlato… vadhakato… vibhavato… sāsavato… saṅkhatato… mārāmisato… jātidhammato… jarādhammato… byādhidhammato… maraṇadhammato… sokaparidevadukkhadomanassupāyāsadhammato… saṃkilesikadhammato… samudayato… atthaṅgamato… assādato… ādīnavato… nissaraṇato kusalo sabbadhammānaṃ. Evampi kusalo sabbadhammānaṃ.
Atha vā khandhakusalo dhātukusalo āyatanakusalo paṭiccasamuppādakusalo satipaṭṭhānakusalo sammappadhānakusalo iddhipādakusalo indriyakusalo balakusalo bojjhaṅgakusalo maggakusalo phalakusalo nibbānakusalo. Evampi kusalo sabbadhammānaṃ.
Atha vā sabbadhammā vuccanti dvādasāyatanāni— cakkhu ceva rūpā ca, sotañca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca. Yato ca ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, ettāvatāpi kusalo sabbadhammānanti— kusalo sabbadhammānaṃ.
Sato bhikkhu paribbajeti. Satoti catūhi kāraṇehi sato— kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato.
Aparehipi catūhi kāraṇehi sato— asatiparivajjanāya sato, satikaraṇīyānaṃ dhammānaṃ katattā sato, satiparibandhānaṃ dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhattā sato.
Aparehipi catūhi kāraṇehi sato— satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññena samannāgatattā sato, satiyā apaccorohaṇatāya sato.
Aparehipi catūhi kāraṇehi sato— satiyā samannāgatattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṃghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānassatiyā sato, maraṇassatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati…pe… sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato, so vuccati sato. Bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu— sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti. Bhinnā honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.
Pajjena katena attanā, (sabhiyāti bhagavā)
Parinibbānagato vitiṇṇakaṅkho;
Vibhavañca bhavañca vippahāya,
Vusitavā khīṇapunabbhavo sa bhikkhūti.
Sato bhikkhu paribbajeti sato bhikkhu paribbaje, sato gaccheyya, sato tiṭṭheyya, sato nisīdeyya, sato seyyaṃ kappeyya, sato abhikkameyya, sato paṭikkameyya, sato ālokeyya, sato vilokeyya, sato samiñjeyya, sato pasāreyya, sato saṅghāṭipattacīvaraṃ dhāreyya, sato careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti— sato bhikkhu paribbaje. Tenāha bhagavā—
“Kāmesu nābhigijjheyya,
manasānāvilo siyā;
Kusalo sabbadhammānaṃ,
sato bhikkhu paribbaje”ti.
Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi—
“yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massū ca antarahitā, bhaṇḍukāsāyavatthavasano saṅghāṭipattacīvaradharo anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti—
“satthā me bhante bhagavā, sāvakohamasmī”ti.
Ajitamāṇavapucchāniddeso paṭhamo.