Comments
Loading Comment Form...
Loading Comment Form...
Sappītiko dhammo sappītikassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo— sappītikā khandhā sappītikānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Sappītikā khandhā appītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Sappītikā khandhā sappītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo.
Appītiko dhammo appītikassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe… . Pakatūpanissayo— appītikaṃ saddhaṃ upanissāya appītikena cittena dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti; appītikaṃ jhānaṃ…pe… vipassanaṃ… maggaṃ… abhiññaṃ… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; appītikaṃ sīlaṃ…pe… paññaṃ… rāgaṃ… dosaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ… pītiṃ upanissāya appītikena cittena dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṃghaṃ bhindati; appītikā saddhā…pe… senāsanaṃ pīti ca appītikāya saddhāya…pe… patthanāya… kāyikassa sukhassa… kāyikassa dukkhassa… maggassa phalasamāpattiyā pītiyā ca upanissayapaccayena paccayo.
Appītiko dhammo sappītikassa dhammassa upanissayapaccayena paccayo. (Tīṇi upanissayā.) Appītikaṃ saddhaṃ upanissāya sappītikena cittena dānaṃ deti…pe… appītikā jhānā…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; appītikaṃ sīlaṃ…pe… senāsanaṃ pītiṃ upanissāya sappītikena cittena dānaṃ deti…pe… samāpattiṃ uppādeti; sappītikena cittena adinnaṃ ādiyati, musā…pe… pisuṇaṃ…pe… samphaṃ…pe… sandhiṃ…pe… nillopaṃ…pe… ekāgārikaṃ…pe… paripanthe…pe… paradāraṃ…pe… gāmaghātaṃ…pe… nigamaghātaṃ karoti; appītikā saddhā…pe… senāsanaṃ pīti ca sappītikāya saddhāya…pe… paññāya rāgassa, mohassa… mānassa… diṭṭhiyā… patthanāya… maggassa, phalasamāpattiyā upanissayapaccayena paccayo.
Appītiko dhammo sappītikassa ca appītikassa ca dhammassa upanissayapaccayena paccayo (tīṇi upanissayā). Appītikaṃ saddhaṃ upanissāya sappītikena cittena dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; appītikaṃ sīlaṃ…pe… senāsanaṃ pītiṃ upanissāya sappītikena cittena dānaṃ deti…pe… samāpattiṃ uppādeti; sappītikena cittena adinnaṃ ādiyati…pe… (dutiyavārasadisaṃ) nigamaghātaṃ karoti; appītikā saddhā…pe… senāsanaṃ pīti ca sappītikāya saddhāya…pe… paññāya… rāgassa… mohassa… mānassa… diṭṭhiyā… patthanāya… maggassa, phalasamāpattiyā pītiyā ca upanissayapaccayena paccayo.
Sappītiko ca appītiko ca dhammā sappītikassa dhammassa upanissayapaccayena paccayo (tīṇipi upanissayā). Sappītikā khandhā ca pīti ca sappītikānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Sappītikā khandhā ca pīti ca appītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Sappītikā khandhā ca pīti ca sappītikānaṃ khandhānaṃ pītiyā ca upanissayapaccayena paccayo.