Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmato upasenassa vaṅgantaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi—
“lābhā vata me, suladdhaṃ vata me, satthā ca me bhagavā arahaṃ sammāsambuddho; svākkhāte camhi dhammavinaye agārasmā anagāriyaṃ pabbajito; sabrahmacārino ca me sīlavanto kalyāṇadhammā; sīlesu camhi paripūrakārī; susamāhito camhi ekaggacitto; arahā camhi khīṇāsavo; mahiddhiko camhi mahānubhāvo. Bhaddakaṃ me jīvitaṃ, bhaddakaṃ maraṇan”ti.
Atha kho bhagavā āyasmato upasenassa vaṅgantaputtassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Yaṃ jīvitaṃ na tapati,
maraṇante na socati;
Sa ve diṭṭhapado dhīro,
_sokamajjhe na socati. _
Ucchinnabhavataṇhassa,
santacittassa bhikkhuno;
Vikkhīṇo jātisaṃsāro,
_natthi tassa punabbhavo”ti. _
Navamaṃ.