2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthiyaṃ viharati. “Taṃ kiṃ maññasi, rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante”… “sotaviññāṇaṃ…pe… ghānaviññāṇaṃ… jivhāviññāṇaṃ… kāyaviññāṇaṃ… manoviññāṇaṃ niccaṃ vā aniccaṃ vā”ti?
“Aniccaṃ, bhante”… “evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati…pe… sotaviññāṇasmimpi nibbindati… ghānaviññāṇasmimpi nibbindati… jivhāviññāṇasmimpi nibbindati… kāyaviññāṇasmimpi nibbindati… manoviññāṇasmimpi nibbindati; nibbindaṃ virajjati…pe… pajānātī”ti.
Tatiyaṃ.