3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.
Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.
(920--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto attamano,
moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi,
yassa kammassidaṃ phalaṃ.
“Dibbaṃ mamaṃ vassasahassamāyu,
Vācābhigītaṃ manasā pavattitaṃ;
Ettāvatā ṭhassati puññakammo,
Dibbehi kāmehi samaṅgibhūto.
(924--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Dvārapālavimānaṃ pañcamaṃ.