Comments
Loading Comment Form...
Loading Comment Form...
Uppanno dhammo uppannassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… . Purejātaṃ— cakkhuṃ aniccato…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotudhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo. Cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu uppannānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— uppannā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro— imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ— kaṭattārūpānaṃ atthipaccayena paccayo.