Comments
Loading Comment Form...
Loading Comment Form...
Methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjati? Methunaṃ dhammaṃ paṭisevanto tisso āpattiyo āpajjati. Akkhāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa; yebhuyyena khāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassa; vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ paveseti, āpatti dukkaṭassa— methunaṃ dhammaṃ paṭisevanto imā tisso āpattiyo āpajjati.
Adinnaṃ ādiyanto kati āpattiyo āpajjati? Adinnaṃ ādiyanto tisso āpattiyo āpajjati. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti pārājikassa; atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti thullaccayassa; māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti dukkaṭassa— adinnaṃ ādiyanto imā tisso āpattiyo āpajjati.
Sañcicca manussaviggahaṃ jīvitā voropento kati āpattiyo āpajjati? Sañcicca manussaviggahaṃ jīvitā voropento tisso āpattiyo āpajjati. Manussaṃ odissa opātaṃ khaṇati “papatitvā marissatī”ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa— sañcicca manussaviggahaṃ jīvitā voropento imā tisso āpattiyo āpajjati.
Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto kati āpattiyo āpajjati? Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto tisso āpattiyo āpajjati. Pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa; “yo te vihāre vasati, so bhikkhu arahā”ti bhaṇati, paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa— asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto imā tisso āpattiyo āpajjati.
Cattāro pārājikā niṭṭhitā.